________________
विभक्त्यर्थनिर्णये। थमथा प्रत्याय्यते । त्वंशब्देनापि पुरत्व कत्वविशिष्टदेवत्वविशिष्ट उच्यते । अत एव सर्व लिङ्गेऽपि युष्मदस्मदोः समानरूपता । इत्थं च हे ब्राह्मणास्त्व प्रसौदेत न प्रयोगः सम्बोध्यतावच्छेदकतयोपलचितेन बहुत्वविशिष्टब्राह्मणत्व न विशिष्टस्य युष्मदा परामर्थे तत्रैकवचनस्यानन्वितार्थकत्वादसाधुत्वाच्च।
हे चण्ड हे मुण्ड बलै बहुभिः परिवारितौ। तत्र गच्छत गत्वा च सा समानौयतां लघु । इत्यादाबकत्वविशिष्टचण्डत्वकत्वविशिष्टमुण्डत्वखरूपधर्महयावच्छेदेन प्रथमया संबोध्यत्वबोधनेऽपि ताह- . शचगडत्वविशिष्टस्य तादृशमुण्डत्वविशिष्टस्य च युष्मदापरामर्शात्ततो न द्विवचनममुपपन्नम् । एकपटकपटावित्यादिद्दन्तस्थले इव हित्वान्वयसम्मवात् ।
हे सौमित्र सखा यस्त निविशेषस्त्वया गुहः ।।
युवां गत्वा नदीमेनां शीघ्रमानयतं पयः ॥ इत्यादौ यच्छब्दाकाङ्क्षापूरणाक्षमेन तच्छब्देन युष्मद एकशेष स्मृततच्छब्देन शक्त्या युष्मदा लक्षणया वोपस्थापितं गुहमादाय द्वित्वान्वयसम्भवात् युष्मदुत्तरं हिवचनोपपत्तिरिति रीतिरियं भवच्छन्देऽपि बोध्या । तेन हे ब्राह्मणा भवान् प्रसौदत्वित्यादिको न प्रयोगः । यत्र अर्जुनार्जुन सात्यके सात्यके । लामाका
कृतमनुमतं दृष्ट वा यैरिदं गुरुपातकं । तर मनुजपशुभि निमर्यादैर्भवनिरूदायुधैः ॥ नरकरिपुणा साध तेषां सभौमकिरीटिना-। सयमहमसृङ्मेदोमांसः करोमि दिशां बलिम् ॥
Aho! Shrutgyanam