________________
विभक्त्यर्थनिर्णये। बोधस्तात्पर्यगौव संसर्गवैचित्र्यण त्रित्वबोधनासम्भवात् । एवं यत्न प्रकृत्यर्थतावच्छेदकमेकं तत्र प्रत्यर्थतावच्छे - दकव्याप्यसंसर्गेण हित्ववहुत्वयोरन्वयस्तेत घटाकाशयोदि त्वस्य घटपटाकाशानां बहुत्वस्य च गगने सत्वादाकाशावाकाशा इति न प्रयोगः यत्र प्रत्यर्थतावच्छेदकं नाना धवखदिरावित्यादौ तत्र द्वन्दूस्खले व्य त्यत्तिवैचिच्यण धवत्वखदिरत्त्वनिष्ठान्योन्याभावप्रतियोगितानबच्छेदकपर्याप्त्या हित्वं तयोः प्रकृत्यर्थतावच्छेदकयोरवेति तादृशपर्यास्या स्वाश्रय प्रकृत्यर्थतावच्छेदकवत्वसम्बन्धेन प्रकृत्यर्थयोर्वाऽन्वेति । एवं बहुत्वमपि धवखदिरपलाशा इत्यादी प्रकृत्यर्थतावच्छेद केषु प्रकत्यर्थेषु वा दर्शितरीत्याऽन्वेति । एवं वामे बहनू कुशान् कृत्वा दक्षिणे तु कुशवयमित्यादावपि तात्पर्यविशेषण बहुशब्दार्थतावच्छेद के विखे पात्पर्यविशेषण बहुवचनार्थवित्वस्यान्वयः किं वा वचनार्थबहुत्वात्मकविस्वविशिष्टेषु कुशेषु बहुशब्दार्थवित्वविशिष्टस्य तादाव्येन निराकाङ्गत्वमिति बहुशब्दप्रयोगमार्थक्याय कुशविशेषणं वित्त्वे तथान्वयविशेष्य योग्यताया इव निराकारताया अपि विशेषणाचयप्रयोजकत्वात् । एवं वामे नव कुशधारगां सांप्रदायिकं युज्यते विशिष्टानामिति । एवं यदाऽऽदिशन्ति पूज्यपादा इत्यादौ पादविशेषण पूजायामनिर्धारितविशेषम्य बहुत्वस्य विवक्षितस्य बहुवचनार्थस्य सविशेषणे होतिन्यायादन्वयः । एवं गोदौ ग्रा. म इत्यादौ हित्वस्य गोदयोर्निवासग्रामविशेषगीभूतयोरन्वयो निराआध एव । गोदशब्दोऽपि नासत्यशब्द
Aho! Shrutgyanam