________________
प्रथमाविभक्तिविचारः। षितयोस्तयोः प्रथमार्थयोः समानविभक्तिकपदान्तरार्थएवान्वयस्तदा तादाल्यान्वय इव गुरुत्व परिमाणान्व ये पि समानविभक्तित्वं तन्त्रमभ्युपेयमिति । । वचनमेकत्वं हित्वं वहुत्वं च तत्रैकत्वं क्वचित्मक त्यर्थतावच्छेदकव्यापकसंसर्गेण प्रक स्यर्थेऽन्वेति यथा परमेश्वर डूत्यादौ समवर्यप्रक त्यर्थतावच्छेदकव्यापकसमवायेनैकत्वं परमेश्वरऽन्वेति । कचित्पदान्तरार्थव्यक्तिविशेषघटितेन प्रक त्यर्थतावच्छेदकव्यापकेन संसर्गेण प्रक त्यान्वेति यथा पशुना रुद्र यजत इत्यादौ तद्यागव्यक्तिकर्मपशुत्वव्यापकसमवायनैकत्वं पशावन्वेति । ईदृशमंमगें
कत्ववैशिष्टयमेव सजातीय हितोयराहित्यं ज्ञापयति । एवं हित्वमपि अाखिनेयावित्यादावश्विनौपुवत्वप्रकत्यर्थतावच्छेदकव्यापकसंसर्गेण हित्वमाश्विनेययोरन्वेति । सारखतौ मेषौ भवत इत्यादी मेषक कमावनाचिप्लाय यागभावनायां यस्यां मरस्वत देवतयोर्मेषयोः कर्मतयान्वय स्तद्भावनाकर्ममेषनिष्ठान्योन्याभावप्रतियोगितानवछेदकपर्याप्तिसंसर्गेण हित्वं मेषयोरन्वेति। ईदृशसंसगेंगण हित्ववैशिष्ट्यमेव सजातीयतृतीयराहित्यं ज्ञापयति । इत्थं संसर्गवैचिच्यणैकत्व हित्वयोरन्वयसम्भवेन नाव्यावर्तकत्वं न वा विपशुको रुद्रयागः न च निमेषक: सरस्वतीयागः यागस्वर्गयोहेतुहेतुमगावे एकत्वहि वयोर्यागे कर्मतायां वा वैशिष्ट्य प्रवेशनौयमित्यादिकं सुधीमिरूद्यमिति । बहुत्वं तु नेहशसंसगणान्वति सजातीयराहित्यस्य ज्ञापयितुमशक्यत्वात् बहुत्वस्य सकलसंख्याव्यापकत्वात् । कपिञ्जलानालभेते त्यादी. बहुत्वत्वेन वित्वस्य
TAVO Shrugyanam