________________
प्रथमाविभक्तिविचारः। कबुद्धौ नौलपदस्य सुना सहाकाहाया भेदप्रकारकघटविशेष्यकबुद्धौ तेनैव सुना सह स्वन्तंघटपदस्थाकाङ्क्षायाः स्वप्रयोजकत्वस्वीकारे लाघवं नीलघटपदयोरेकनाकाङ्क्षायामप्रवेशन तयोर्विशेष्यविशेषणभावव्यत्वासप्रयुकस्याकाक्षाधीहेतुताभेदस्य गुरुतरस्थाप्रसतरिति वाच्यम् । नीलाभेदविधेयकपटोद्देश्यकबुद्धौ नौलघटपदयोः पौर्वापर्यस्वरूपाकाङ्गायाः प्रयोजकत्वस्य तवाप्यावश्यकखात् । अन्यथा नौलो घट इत्यादितो नीलाभेदविधेयकबोधापत्त: । न च नौलो घटो जलपूर्ण इत्यादौ नलपूगावविधेयत्वबोधस्थलेऽभेदस्य प्रथमार्थत्वपक्षे घटे नौलाभेदविशेषणकान्वयबोधो दर्शितरीत्याऽकासाहयस्य प्रयोजकत्वेनैवोपपद्यते । भेदस्य संसर्गतापचे स्वन्तनीलघटपदयोरेकलाकाङ्क्षाप्रवेशे विशेष्यविशेषणभावव्यत्यासप्रयुक्तं गौरवं दुष्परिहरमिति वाच्यम् । यतोऽभेदस्य सुबर्थत्वपक्षेऽपि स्वन्तघटपदस्य पदोत्तरत्वाद्यविशेषितेन सुना सहाकाङ्क्षा न तथाविधाययोपयोगिनी तथासति नौलः पटः घटो दण्ड इत्यादी स्वन्तघटपदस्थ दण्डोत्तरसना सहाकावाग्रहे घटे नौलाभेदान्वयबोध: स्थादित्यवश्यं नीलपदोत्तरसुना सहाकाङ्क्षा वक्तव्या । तथाचैकस्यामाकाज्ञायां नौलघटपदयोः प्रवेशे विशेष्यविशेषणभावव्यत्यासप्रयुक्तं गौरवं तवापि दुष्यरिहरमिति। न च प्रथमान्तनील पदप्रथमान्तघटपदयोराकाङ्क्षाज्ञानस्य नौलविशेषणकतादृशतादाम्यसंसर्गकघटविशेष्टकशाब्द प्रति हेतुत्वे नौलघट इत्यादिकर्मधारयस्थले व्यभिचारस्तत्र स्वन्तनौलपदघटिताकाङ्क्षाज्ञानविरहा
Aho! Shrutgyanam