________________
३०
कारक सामान्यविचारः ।
तरत्वं निवेशनीयमिति । वस्तुतस्तु निपातादिवदान्य योग्यं शब्दान्तरमेव बहुच् अन्यथा तहितत्वे बहुगु इत्यादी बहुशब्दानन्तरं सुबुत्पत्तिप्रसङ्गात् कृत्तचित् तिसूत्रे तडितान्तस्यैवोपादानात् अन्यथा पचतकि भव htत्यादी सुबुत्पत्तिप्रसङ्गात् । तहितमूत्रसहचरितं ब 'हुच्मूत्रं बहुजघटितसमुदायस्य तडितसाम्यं ज्ञापयति तेन प्रातिपदिकत्वं तद्धितसुबादिकं च भवतीति । अ एव यदि बहुच्प्रत्ययः स्यात्तदा प्रत्ययः परश्चेत्यनन्त न बहुजिति मुनि: सूत्रयेत् । बहुच्मूचे पुरस्तादित्य क्षया मात्रालाघवात् तावतैव बहुचः प्रकृतिपूर्वत्वलाभमम्भवादिति परास्तम् । एवं निभशब्दोऽपि सन्निभशब्दवत् न पदोत्तरत्वेन ज्ञातः शाब्द हेतुस्तादृशहेतुताग्राहकाभावात् । प्रत्ययस्य तथा हेतुत्वे प्रत्ययः परश्चेत्यनुशासनस्यैव ग्राहकत्वात् । तथा च निभं कमलस्य मुख मित्यादौ शाब्दादयोऽभीष्ट एव । एवं शाब्द हेतोः प ध्वंस विशिष्ट पदज्ञानस्य ध्वंसविशेषणया भातं सार्थ पदं प्रकृतिः ध्वंसविशेषतया भातं सार्थकं पदं प्रत्ययः तदुक्तं वाक्यपदीये भर्तृहरिणा ।
यः स्वेतरस्य यस्यार्थे स्वार्थस्यान्वयबोधने । यदपेचस्तयोः पूर्वा प्रकृतिः प्रत्ययः परः ।। अपेक्षा पूर्वापरभावापन्नत्वेन ज्ञानं । तत्र प्रकृतेः प तथा ज्ञानं शब्दाङ्गमित्यत्र न प्रमाणम् । उत्तरत्वे प्रत्ययज्ञानस्य वाचकतावच्छेदकत्वविरहेऽपि विभक्ति वावलौढस्य रूपान्तरेण वाचकत्वमचतमेव । विभक्तिर पि द्विधा । सुप्तिङ्भेदात् । लिङ्गवाचिका विभक्तिः सु
Aho! Shrutgyanam