________________
" कारकसामान्यविचारः। सत्वान्न तयोरव्याप्तिरिति । एवं शबानुगाद्यागमे ऽति व्याप्तिवारणाय सार्थकपदं श्रागमस्यनिरर्थकत्वान्न तवा तिव्याप्तिवारणाय सार्थक पटं आगमस्य निरर्थकत्वान्न तत्रातिव्याप्तिः "वं रूपं शब्दस्याशब्दसंञ"ति शवाद्या गमानां वरूपार्थकत्वादतिव्याप्तितादवस्थ्यमिति श बदपदं दृत्तिमदर्थकं तेन सार्थकपदं हत्त्या स्वरूपेतरा थमारकपरमिति । अत्र विशेष्यता तादृशाभावप्रतियो गितावच्छेदिका बोध्या। तेनास्तिघट इत्यादावमुत्तरति बुत्तरं घटपदमित्याकारकासुत्तरत्वज्ञानीयोत्तरत्वप्रकारतानिरूपितविशेष्यताया घटपदे सत्वे ऽपि नातिव्याप्तिः। घटपदनिष्ठतादृशविशेष्यतायास्तादृशाभावप्रतिचोगितानवच्छेदकत्वात् । तादृशोत्तरत्वेन घटपदजानस्य शाब्दाहेतुत्वात् । असुत्तरस्तिप् घटपदं चेत्याकारकज्ञानादपि तथा शाब्दोदयात् । अत्र चैनोऽस्तीत्यादौ चैवपदार्थविशेष्यकसुबर्थलिङ्गसंख्या प्रकारकशाब्दप्रति प्रातिपदिकोत्तरः सुबिति चैत्रपदोत्तरः सुबिति वा ज्ञानं हेतुः। असर्थसत्ताविशेषविशेषणकतिर्थाश्रयत्वविशेष्यकशाबद प्रति धातूत्तरस्ति इति असुत्तरस्ति इति वा ज्ञान हेतु एवमिन्द्राणीत्यादाविन्द्रपदार्थप्रकारकस्वस्वामिभावस सर्गकडीवर्थस्त्रीविशेष्यकशाब्दं प्रति इन्द्रपदोत्तरानुग त्तरो डीविति ज्ञानं हेतुः पचतीत्यादौ पजर्थविशेषण व तिर्थयत्नविशेष्यकशाब्दं प्रति पजुत्तरशबुत्तरस्ति विवि ज्ञानं हेतुः तेन स्वचैत्रेत्यादौ असित्यादी आनौइन्द्र त्यादौ तिपचैत्यादौ न तथा शाब्दबोधः उत्तरत्वं ध्वंसः तविशिष्ट उत्तरः तथा च चैत्र इत्यादी चैत्रपदद
Ahol Shrutgyanam