________________
विभक्त्यर्थनिर्णये। . तय इति राजपदार्थविशेषणताकपुरुषविशेष्यताकशाब्दाभाथोपियोजकाभावप्रतियोगिनो राजपदोत्तरत्वज्ञानस्य विष ग्टि में पुरुषपदे ऽतिव्याप्तिरिति तहारणाय तादृशशाब्द सा
मान्यीयत्वेनाभावो विशेषितस्तेन पुरुषपदार्थविषयकशाकि ब्दसामान्य प्रति राजपदोत्तरज्ञानं न जनकं पुरुषस्तिष्ठ
तीत्यादौ व्यभिचारात् न तादृशशाब्दसामान्यीयाभावप्रयोज काभावप्रतियोगिराजपदोत्तरत्वज्ञानमिति तद्दिष
य पुरुष पदे नातिव्याप्तिरिति संयोगाद्युत्तरत्वज्ञानस्य ताथ- तादृशप्रतियोगित्वादसंभव: स्यादिति शब्दपदसुपात्तम् ।
प्र-अध्युत्तरत्वेनेडो जानमध्ययनशाब्दं प्रति हेतुरिति ताथिा- दृशाभावप्रतियोगिनोऽध्युत्तरत्वज्ञानस्यविषये इधातामाव- तिव्याप्तिस्तदारणाय सार्थकत्वं शाब्दविशेषणम् । अतर- यादिशब्दस्य निरर्थकत्वान्न तवातिव्याप्तिः । सार्थकशयथ- दोत्तरत्वज्ञानस्य प्रकृतितावच्छेदकप्रकारतानिरूपितत्तर- विशेष्यतावति प्रकतिशब्दे ऽतिव्याप्तिरिति विशेष्यतापति- यामुत्तरत्व प्रकारतानिरूपितत्वं विशेषणम् । न च सार्थत्तर- कशबदोत्तरत्वप्रकारतानिरूपितज्ञानविशेष्यतावत्वं प्र
त्य- वेश्यतां तावतैव समोहितसिद्धेस्तादृशोत्तरत्वज्ञानौयत्वणाय स्योत्तरत्वप्रकारतायां निवेशो व्यर्थ इति वाच्यम् । यत्न मा इन्द्राणीत्यादौ पचतीत्यादौ इन्द्रोत्तरानुगुत्तरत्वेन डीगता पो जानं पजत्तरशबुत्तरत्वेन तिङो जानं शाब्दजनक 'रुषः तत्र सार्थकशन्दोत्तरत्वप्रकारतानिरूपितविशेष्यताया गाद डीपि तिङि चासत्वात्तयोरव्याप्तिप्रसङ्गात् । तादृशोत्त
वि रत्वज्ञानीयोत्तरत्वन कारताया निवेशे तु तादृशागमो[चा त्तरत्वप्रकारतानिरूपितविशेष्यताया डौपि तिडि च
Aho! Shrutgyanam