________________
विभक्त्यर्थनिर्णये ।
तथा कोनां किं तु एकत्वत्वविशिष्टस्य द्वित्वत्वविशिष्टस्य तार्थे ताथ बहुत्वत्वविशिष्टस्य चेति संख्यात्वव्याप्यजातिविशिष्टमात वाचकत्वं वक्तुमुचितं तथापि लाघवेन संख्यामात्रविबार्थे ष्यताकबोधोद्देश्य कसंकेतवत्वं निवेशनीयं तावतैव - समीहितसिः पार्थिवमित्यादितचितस्य सम्बन्धिता-त्वेन संख्याबोधकत्वोपगमे तनातिव्याप्तिवारणाय बाथ मात्रपदमुक्तम् । तदर्थस्तु संख्येतराष्टत्तित्वं तथा च मो- संख्येतराष्टत्तिविशेष्यता कबोधोद्द श्यक सङ्केतवत्वं संख्यावाचकत्वं बोध्यमिति । ननु चैत्रो मैत्रश्च पचतञ - इत्यादी द्वित्वस्य चैवो मैवो जेवश्च पचन्तीत्यादौ बकृ- हुत्वस्य बोधाहि वचनबहुवचनतिङोः संख्यावाचकत्व - पस्तु तिङेकवचनग्य संख्यावाचकत्वे न मानमस्तीतिडेकवचनेऽव्याप्तिरिति चेन्न । तथा सति पुपुत्र- षौ पचतीति प्रयोगप्रसङ्गात् । मम तु तिङपस्थाप्यै'यां- कत्वस्य द्वित्व विशिष्ट पुरुषेऽन्वया योग्यत्वमिति वह्निनात्या सिञ्चतीतिवत् न तादृशप्रयोगः सम्भवति । न च द्विवचनप्रथमान्ते द्विवचनतिङन्तस्य समभिव्याहारस्तयोः परतास्परार्थान्वयानुभवे तन्त्रमिति न तथाप्रयोगः सम्भवतीति. श्य- वाच्यम् । पुरुषौ खी च पचन्तीत्यादौ बहुवचनतिङन्तभ- समभिव्याहारेऽपि तथाप्रथमान्तार्थेऽन्वयदर्शनेन तथाया तिङन्तसमभिव्याहारस्यातन्वत्वात् । न च तथाप्रथमा - त्॥ तबहुवचनतिङन्तस्यापि समभिव्याहारस्तन्वमिति नः
वय.
भव
न
- दर्शितसमभिव्याहारस्या तन्वत्वमिति वाच्यम् । तथापि कि- तथाप्रथमान्ते बहुवचनान्तस्येव एकवचनान्तस्य तिङभ- न्तस्य समभिव्याहारः कुतो न तन्त्रमिति बौनानुयोगे
Aho ! Shrutgyanam
२३