________________
विभक्त्यर्थनिर्णये। तण्डलं पचतीत्यादौ तण्डुलीया कर्मतेत्यवान्तरवाक्यार्थबोधे तण्डलस्य विधेयत्वं कर्मवस्योद्देश्यत्वं यदि भवति तदा तण्डुलमोदनीयत्वादिति द्वितीयार्थकमतापक्षकन्यायप्रयोगः स्यात् । यदि प्रकृत्यर्थविशेषणतानिरूपितस्वार्थविशेष्यता कबोधजनकत्वमेवाभ्युपेयते तदा प्रत्ययान्तरसाधारण्यान्नटं लक्षणम् । अपि च दाक्षिरित्यादौ तद्धिता? पत्ये दक्षादेः प्रकृत्यर्थस्य तुल्ययुक्त्या दिधेयतयाऽन्वये बाधकाभावात्तद्धितेऽतिव्याप्तिः । एवं पिपनेत्यादौ सनोऽर्थे इच्छायां पाकस्य तथान्वयात्मन्प्रत्यये कर्तेत्यादौ कदथें आश्रये कृतेस्तथान्वयात्कृत्प्रत्यये चातिव्याप्तिः । न च दर्शितस्थलेषु प्रकत्यर्थस्य विधेयतया न प्रत्ययार्थे स्वयस्तथासत्यपत्यं दक्षस्य चैत्रस्य च इच्छा पाकस्य भोजनस्य च आश्रयः कृतानस्य चेत्यादौ दक्षचैत्रयोः पाकभोजनयोः कृतिज्ञानयोर्युगपविधेयताहयशाल्यन्वयबोध इब दाक्षिश्चैत्रस्य पिपक्षा भोजनस्य कर्ता ज्ञानस्येत्यादौ दक्षचैवयोः पाकभोजनयोः कृतिज्ञानयोयंगपविधेयताइयशाल्यन्वयबोधस्स्यादिति वाच्यम् । प्रत्ययार्थे प्रकान्वयम्य व्युप्तन्नत्वेन प्रकृत्यर्थान्यस्य चैवादेस्तद्धिताद्यर्थे विधेयतयान्वयबोधस्यानुपपत्तेः । अन्यथा तवापि तण्डुलमोदनस्येत्यादी तगड़लौदनोभयविधेयताकान्वयबोध: स्यात् न चेयमिष्टापत्तिस्तथासति सर्वदर्शनसिद्धान्तविरोधमदूषणमन्युपगच्छतो भवतः प्रदर्शितस्थले तहिताद्यर्थे चैत्रादेरन्वये कुतो नेष्टापत्तिः । न चैवं दाक्षिः सुन्दर इत्यादी सुन्दरतादात्म्यस्य प्रकृत्यन्यस्य तहितार्थोन्वयो न स्यादिति वाच्यम् । दचाप
Aho! Shrutgyanam