________________
कारकसामान्यविचारः ।
रकगगणाभिधानं सङ्गच्छते । कारकपदस्यानित्य सङ्केतभावे कारकसंज्ञाग्राहकसूत्रं विनाऽधिकारसूत्राभिधानम्यासङ्गत्वापत्तेरिति कारकपदवाच्यत्वमपि निष्प्रत्यूहमिव्यास्तां विस्तरः ॥
शकारकत्वस्य विभक्त्यर्थतावच्छेदकत्वविरहेऽपौदृशकारकत्वावलौढस्य रूपान्तरेण विभक्त्यर्थत्वमचतमेव । एवमौदृशकारकत्वशून्योऽकारको ऽस्यापि तथैवविभक्त्यर्थत्वमिति ॥
२०
ननु कारकाकारको कथं विभक्तार्थी स्यातां विभक्तित्वस्यैत्र दुर्निरूपत्वात् । तथा हि । विभक्तित्वं न सुबि राकाङ्क्षप्रत्ययत्वम् पाचयति पिपचतीत्यादौ णिच्सनोरतिव्याप्तेः न च सुप्तिङोरन्यतरनिराकाङ्गत्वं प्रवेशनीयमिति णिच्सनोर्नातिव्याप्तिस्तयोस्तिङाकाङ्क्षत्वादिति वाच्यम् । चैत्रः पचति फत्कारविशेषादित्यादौ पञ्चमीतिपोः परस्परसाकाङ्गत्वेनोभयोरव्याप्तेः । तार्तीयोक इत्यादी तौयादितद्वितेऽतिव्याप्तेश्च । ईक
1
प्रकृतेस्तीयस्य सुप्तिङ्गिराकाङ्गत्वात् । अत एव सुप्तिङोरप्रकृतित्वं तन्निराकाङ्क्षमिति दर्शितयोः पञ्चमौतिपोनीव्याप्तिरिति परास्तम् । सुप्तिङन्य रत्वस्यैव सम्यकृत्वे तदन्यतराप्रकृतित्वे व्यर्थविशेष्यत्वाच्च । यत्तु प्र कृत्यर्थ विधेयतानिरूपित खोयोद्देश्यता कशाब्दजनक शब्दत्वम् सुप्तिङोरेव तथाभूतशाब्दजनकत्वमिति लचणसंगमः कृत्तद्दितादेरर्थे प्रकृत्यर्थस्य न विधेयतयान्वय इति न तत्वातिव्याप्तिरिति । तदसत् । सुप्तिङोरर्थे प्रकृत्यर्थस्य विधेयत्वेनान्वयेऽननुभवात् मानाभावाच्च । किं च
Aho! Shrutgyanam