________________
विभक्त्यर्थनिर्णये। धनवादावतिव्याप्तिवारणाय नामार्थान्वययोग्यत्वं विशेषणं स्वविश षणताविश षणकृत्यं पूर्वोक्तं बोध्यमिति इयास्तु विशेषः । प्रथमानार्थविश ध्यताकतिर्थकट - त्व कमवत्तिप्रकारतया शाब्दं प्रति धातुसमभिव्याहृततिजन्योपस्थितेविशेष्यतया हेतुत्वमिति शान्दिकमतेऽप्ययं हेतुहेतुमद्भावः । परंतु प्रथमान्तार्थविशेषणताककर्ट कर्मविशष्यतया शाब्दं प्रतीति विशेषः । तेन ति देवदत्तव्यादौ न तथाशाब्दबोध इति । एवं निरर्थकपदसमभिन्याहारज्ञानाभावविशिष्टहितीयादिज्ञानजज्योपस्थितिविशेश्यतापन्नं कर्मत्वम् । तत्वादिभक्तिजन्योपस्थितिविशेष्यतापन्नं कर्ट त्वं करणत्वं संप्रदानत्वमपादानत्वमधिकरणत्वं नानाविध कारकपदस्य शक्यम् । नानार्थमेव कारकपदं तथा च कर्मत्वादिसकलमाधारण कारकपदवाच्यत्वमेव कारकत्वमिति । यथा गोष्टथिव्यादिसकल साधारणं गोपदवाच्यत्वं गोत्वमिति । ननु नानार्थत्वाभ्युपगमेऽपि कारकपदस्य कारकपदवाच्यत्वं कारकत्वं न भवति कारकपदाधुनिक सङ्केतविषये द्रव्यादावतिव्याप्तेः । न च नित्यसंकेतेन कारकपदवत्वं तत् आधुनिकसंकेतविषये द्रव्यादौ नित्वसंकेताभावानातिव्याप्तिरिति वाच्यम् । तथा सति कर्मत्वादौनामतथात्वादसंभवापत्तेः तेषां शाब्दिकसंकेतेन कारकपदवत्वादिति चेन्न । कर्मत्वादौ कारकपदस्य नित्यसङ्केतात् । व्याकरणे कुवापि कारकसंजाया अभावात् शाब्दिकसङ्केताप्रसतोः । अत एव कारक"इत्यधिकारसूत्रसत्वा व्याकरणे"ध्रुवमपायेऽपादानमित्यादिना का
Aho! Shrutgyanam