________________
विभक्त्यर्यनिर्णये ।
४२९
99
नम् । जनि । जज्ञिर्बीजम् । एतद्दिधानं छन्दसि बोध्यम् । " भाषायां तु धाञ कृटगमिजनिनमिभ्य" नृत्यनुशासनेन लोके पृथग्विधानात् । दधिर्दगडं : चक्रिः कटं सखिरन्तिकं जग्मिः ग्राममेवं जतिर्नेमि: पॉपरित्यादेः पानशीलादिरर्थस्तथा च सोमकर्मकपानशौल इत्यादिरन्वयबोधः सोमं पपिरित्यादौ बोध्यः । उ । चिकीर्षुः कट बुभुक्षुरोदनम् । अलङ्करिष्णुः कन्याम् । उक । दैत्यान् घातुकः । वाराणासीं गामुकः । उप्रत्ययस्य उकप्रत्ययस्य च तच्छीलादिरर्थः । " उकप्रतिषेधे कमेभीषायामप्रतिषेध" इति लचम्याः कामुक इत्यादी लोके षष्ठो । अव्यये । कटं कृत्वा चोदनं भोक्तुं । "अव्ययप्रतिषेधे तोसुनक सुनोरप्रतिषेध” इति पुरावत्सानामपाकर्तोरास्ते इत्यादी तोसुन्प्रत्यये षष्ठो वत्मानपाकर्तुमास्त इति वाक्यार्थः । पुरा क्रूरम्य विसृषी विरप्सिन्नित्यादौ कसुन्प्रत्यये षष्ठी क्रूरान् विसर्पितुं विरशाशील इलर्थः । विरशा विरोधः । अथ वा विरप्शिन् विराध्येत्यर्थ: । तोसुन्कसुनौ छान्दसौ तुमर्थो बोध्यौ । निष्ठायां विष्णुना हता दैत्याः श्रोदनं भुक्तवान् ग्रामं गत इयादौ । खलयें ईषत्करः प्रपची हरिणा । हरिककेषकर कर्म प्रपञ्चो वाक्यार्थः । अर्थग्रहणात् युच्प्र
I
as ईत्यानः सोमो भवतेत्यादौ भवत्कर्ट के षत्यानकर्म वाक्यार्थः । नितिप्रत्याहारः । स च "लटः शट" इति सूत्रे तशब्दमारभ्य "तृन्नि” तिमूचे नशब्दं यावत् बोध्यस्तेन शानन्चानश्शत्दृणामपि ग्रहणम् । शानन् । सोमं पवमानः । चानशू । आत्मानं मण्ड्यमानः । शट । बेद
Aho ! Shrutgyanam