________________
ઠેર
___षष्ठीविभक्तिविचारः। तं शब्दानित्यताया मतमौदनस्य मुक्त ग्रामस्य गतमित्यादौ षष्ठया: कर्मत्वमर्थः तार्थे ध्ययनादौ भान्वेति । कर्मविषयषष्ठया निष्ठायां निषेधोऽप्रामाणिक एवेत्युक्तम् । पुनरपवादार्थ षष्ठौं ज्ञापयति । " अधिकरणवाचिनश्च” इति सूत्रम् । अधिकरणार्थकस्य तस्य योगे कतकर्मग्री: षष्ठी भवतीत्यर्थकम् । “तोधिकरणे चे"तिसत्रैण विधानात् तस्याधिकरणवाचित्वमुक्तम् । इदमेषामाशितं शयितं वेत्यादौ षष्ठ्याः कतत्वमर्थः शयनादौ धात्वर्थ न्वेति तस्याधिकरणमर्थस्तथा चेदंकर्तृताकशयनाधिकरणभिन्न मिदमित्यादिरन्वयबोधः । दूदमेषामोदनस्य भुक्तं ग्रामस्य गतं वेत्यादौ दंपदोतरषष्ठ्याः कर्तवमोदनग्रामपदोत्तरयोः षष्ठयोः क. मत्वमर्थस्तथा चैटंकर्तताकोदनकर्मताकभोजनाधिकरणाभिन्नमित्यादिरन्वयबोधः । “कत कर्मणोः कृती"ति प्राप्तषष्ठयाः केषु चित्कुत्सु निषेधेनासाधुतां ज्ञापयति। "न लोकाव्ययनिष्ठाखलर्थतनामि"ति सूत्रम् । उकाव्ययनिष्ठाखलर्थतनइत्येतेषां योगे कर्त कर्मणोः षष्ठी न भवतीत्यर्थकम् । ल इत्यनेन शतशानचौ कानच वसुः किकिनौ च गृद्यन्ते। शतृ। श्रोदनं पचमानः । कानच् । मोदनं पेचानः । कसुः । पोदनं पचिवान् । किकिनौ । पपिः सोमं ददिर्गाः । "आगमहनजन: किकिनी लिट्चे”त्यनुशासनेन तच्छोलादिष्वर्थेषु पादन्ताहृदन्ताहमिहन्तिजनिभ्यश्च लिट्कार्यकारिणौ किकिनौ प्रत्ययौ विधीयते लिट्कार्य विर्भावादि आत् । पपिददिः । त्। बनिबज । गमि । जग्मिर्यवा । इन । जधि
Aho ! Shrutgyanam