SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ विभत्र्यनिर्णये। ર૭. अनिवृत्तेरिति । के चिदविशेषेण विभाषामिच्छन्ति । अविशेषेण स्त्रीप्रत्ययाककारप्रत्यययोविवक्षां विनेत्यर्थः विभाषामित्यत्र कतरिषष्ट्या इत्यादि यथा शब्दानामनुशासनमाचार्येणाचार्यस्य वेत्यादौ शब्दपदोत्तरषष्ठ्याः कर्मत्वमाचार्यपदोत्तरतीषष्ठ्यो: कट त्वमथोऽनुशासनेऽन्वेति । गुणकर्मणि वेष्यते इतौष्टया नेता ऽश्वस्य सुद्युम्नस्य सुद्युम्नं वेत्यादी सुद्युम्नादौ गुणकर्मभिा वैकल्पिकौं षष्ठयौं शाब्दिका उदाहरन्ति । तवेयमिष्टिन युज्यते गवां दोह इत्यादौ गुण कर्मणि गवादी हितौयाया अप्रयोगात् । यदि यज्यते तदा नयत्यादिगणगुणकर्मण्येवेति निष्ठायोगे निषेधस्यापवादार्थ षष्ठौं जापयति । " तस्य वर्तमाने " इति सूत्रं । वर्तमानकालार्थकस्य तस्य योगे षष्ठी भवतीत्ययक"मतिबुद्धिपूजार्थेभ्यश्चे"ति सूत्रेण वर्तमानधात्वर्थकर्मणि तस्य विधानात् वर्तमानार्थत्वमुक्तं राज्ञा मतो बुद्धः पूजितो वेत्यादौ मतिरिच्छा बुद्धिर्ज्ञानं तप्रत्ययस्य विषयो धात्वर्थफलस्य विषय वस्याश्रयो वाऽथैः पूजा प्रौणनं प्रीत्यनुकूलो व्यापार इति तास्य समवाय्यर्थः षष्ठया मत्याद्य न्वयिकट त्वमर्थस्तथा च राजकर्ट काया मतेबद्देर्वा विषयो विषयत्वाश्रयो वा राजकत कव्यापारप्रयोज्यप्रीतिसमवायौ च वाक्यार्थः । “नमकभावे उपसंख्यानमि"ति वार्तिक नपुंसके भाव त इति सूत्रेण विहितस्य तस्य योगे कत कर्मगोः षष्ठी भवतीत्यर्थक तेन कृष्णस्य शयितं छात्रस्य हसितं चैत्रस्य गमनमित्यादौ षया: तकत्वमर्थः शयनादौ भावे कार्थेऽन्वेति । शास्त्रस्ययाधी Aho! Shrutgyanam
SR No.034214
Book TitleVibhakatartha Nirnay
Original Sutra AuthorN/A
AuthorGirdhar Jha, Jivnath Mishra
PublisherChaukhambha Sanskrit Series Office
Publication Year1902
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size524 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy