________________
विभक्त्यर्थनिर्णये। घट इत्यादौ न तथा शाब्दबोधः । भावाख्यातस्थले हितौयान्तपदत्वेऽपि तण्डुलं पच्यत इत्यादौ न शाब्दबोध इत्यन्वयव्यभिचारवारणाय प्रकृत्यन्तं धातुविशेषणम् । न चोतव्यभिचारवारणाय भाव प्रत्ययाप्रकृतित्वमेव धातुविशेषणमस्तु किं हितोयप्रत्ययपदप्रव शेनेति वाच्यम् । • तथा सति तण्डुलं पच् इत्यादौ शाब्दापत्तेः । इत्थमेव निर्वि भक्तिकस्य शब्दस्य शाब्दाप्रयोजकत्वरूपमसाधुत्वमुपपद्यते । इदमेवासाधुत्व"लः कर्मणि च भाव चाकर्मकम्य" इति सोऽकर्मकेभ्य इति पदं भावप्रत्ययान्तधातोः कर्मत्यप्रकारकशाबदाप्रयोजकललक्ष ज्ञापयति । एवं षष्ठार्थस्य कर्मत्वस्य कर्तृत्वस्य च प्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दं प्रति कृदन्तधातुजन्योपस्थिते विशेष्यतासम्बन्धेन हेतुत्वन्तेन तण्डुलस्य पाकः पाचको मैत्रस्य पाकः पाच्यो व त्यादौ तगडुलकर्मत्वमैत्रकटत्वप्रकारकपा कविश ष्यकशाब्दबोधस्य नानुपपत्तिरिति षष्यर्थयोः कर्मत्वकर्ट लयोन कारकत्वानुपपत्तिः । एव लादेशादियोगे"न लोके" तिसूत्रेण षष्ट्या निषेधेनासाधुतथा तण्डुलस्य पचनं मैत्रस्य पच्यमानो व त्यादौ कर्मत्वकदृत्वप्रकारकशाब्दानुत्पत्याऽन्वयव्यभिचारः स्यात् । तहारणाय लादेशादिभिन्नत्व कृति विशेषणं देयमिति । यदि तगडलं पाचक इत्यादौ हितीयार्थकम्त्वस्य धात्व. र्थेनान्वयः "कर्ट कर्मणोः कृती"ति सवेण षष्ठीविधायकेन द्वितीयाया अपवादादिति । तदा लादेशादिभिन्नकदन्यत्त्वमपि भावप्रत्ययान्यप्रत्यये विशेषणं देयमिति । एवं पच्यत इत्यादी कर्माख्यातस्थले द्वितीयर्थिकर्मत्वस्य न
Aho! Shrutgyanam