________________
पञ्चमीविभक्तिविचारः ।
प्रातिपदिकार्थमात्रे द्वितीयादयो विभक्तय इति । अवाप्य मच्त्ववचनस्येत्यनुवर्तते तेन शब्दान्तर समानाधिकरणादूरादिशब्दाद्दिशेषण विभक्तिर्भवति यथा दरः पन्था दूराय पथे स्पृहयति । वैधर्म्यार्थियोगे पञ्चम ज्ञापयति । “पञ्चमी विभक्ते" इति सूत्रम् । निर्धारणाश्रये विभक्ते सति यतो विभागस्ततः पञ्चमो भवतीत्यर्थं कं षष्ठी सप्तम्योरपवादः विभागो वैधर्म्यं तच्च सजातीयावधिकोत्कर्षापकर्षस्वरूपं निर्धारणं तु सामान्यधर्मावलौढयत्किञ्चिद्व्यक्तिवैधर्म्यं विभागस्त्वन्वयितावच्छेदकावच्छिन्नवैश्वर्यमिति विशेषः पाटलिपुत्रेभ्य आन्यतरा माथुरा दूत्यचान्यतरत्वमधिक संख्यकधनववं पञ्चम्यास्त भेदप्रतियोगितावच्छेदकत्वमर्थस्तच्चापरशब्दार्थतावच्छेद के ऽन्वयितावच्छेदकेऽन्वेति भेदे च प्रकृत्यर्थस्य धनावच्छिन्नाधिकरणतानिरूपिता धेयतयाऽन्यस्तथा च धनवत्पाटलिपुत्रवृत्तिभेद प्रतियोगितावच्छ्रे काढ्यतरत्वदभिन्ना माथुरा इत्यन्त्रयबोधः यादृशधर्मेऽन्वयिता'वच्छेदके भेदप्रतियोगितावच्छेदकत्वस्यान्त्रयस्तत्सजाती
૪૦૨
-
Aho ! Shrutgyanam
-
यधर्मावच्छिन्नाधिकरणतानिरूपिताधेयतया प्रकृत्यर्थस्य भेदेऽन्वयो विवक्षितः माजात्यं चान्वयितावच्छेदकघटकतावच्छेदकरूपेण बोध्यं प्रकृते तु तादृशं रूपं धनवत्वमेव अतो वृक्षेभ्यो दरिद्रेभ्यो वा आठ्यतरा माथुरा इति न प्रयोगः । यत्तु "वैश्येभ्यः क्षत्रियाः शूराः शूद्रेभ्यो धनिनो विश" इत्यादौ शौर्य संख्यानिष्ठभेदप्रतियोगितावच्छेदक जातिमत्संख्यावत्रं धनसंख्या निष्ठ भेदप्रतियोगितावच्छेदजातिमत्संख्यावत्वं च पञ्चम्यर्थः शूरपदा