________________
४०१
विभक्त्यर्थनिर्णये ।.
न्याभावत आधेयतया प्रौतावन्त्रयः । दूरान्तिकार्थकशब्दयोगे पञ्चमीं ज्ञापयति । "दूरान्तिकार्थैः षट्यन्यतरस्यामि” ति मूत्रम् । दूरान्तिकार्थकैः शब्दैर्योगे षष्ठ भवत्यन्यतरस्यां पञ्चमो भवतीत्यर्थकं ग्रामस्य ग्रामाद्दा दूरं विप्रकृष्टं वा इत्यव दूरादिशब्दस्य दैशिकपरत्वविशिष्ट : तादृशपरत्वव्यञ्जक बहुत र संयोग घटितपरम्पराश्रयो वाऽर्थः षष्ठीपञ्चम्योरवधित्वमर्थः परत्वे बहुतरसंयोगे वाऽन्वेति तथा च ग्रामावधिकपरत्ववानित्यन्वबोधः । ग्रामस्य ग्रामादाऽन्तिकं सविधं वा इत्यत्रान्तिकशब्दस्य देशिका परत्वविशिष्टस्तादृशापरत्वव्यञ्जकखल्पतरसंयोग घटित परम्पराश्रयो वाऽर्थः ग्रामावधिकापरत्ववानित्यादिरन्वयबोधः । दूरान्तिकशब्देभ्यो वैक•ल्पिक पञ्चम ज्ञापयति । " दूरान्तिकार्थेभ्यो द्वितीया चे" ति सूत्रं दूरान्तिकार्थक शब्देभ्यो द्वितीया भवति चिकारा तृतीया पञ्चमौ च समुच्चीयत इत्यर्थकं ग्रामस्य ग्रामादा श्रन्तिकमन्ति के नान्तिकाद्दा संविधं सविधेन सविधादा इत्यादौ दर्शित: एवान्वयबोधः दूरान्तिकशब्देभ्यः सप्तम्यपि भवति तवानुशासनं दर्शयिष्यते तेन ग्रामस्य ग्रामादा दूरे विप्रकृष्टे वा सविधे अन्ति के वा इति प्रयोगः श्रव दूरान्तिकार्थक शब्द प्रकृतिकानां द्वितीयतृतीयापञ्चमौसप्तमीनां प्रातिपदिकामाचे विधानमिति शाब्दिकाः । " दूरेगा तं परिहरन्ति सदैव रोगा" इत्यव ट्ररादावसथान्मृतमित्यत्र च तृतीयापञ्चम्योरधिकरणार्थकत्वं दृश्यते तस्मादिदमवगम्यते यत्र दूरादिपदार्थानामितरस्मिन् विशेषणतयाऽन्वयस्त
५१
આ પુસ્તક શ્રી જૈન મુની
स्वाभी.
Aho ! Shrutgyanam