________________
३९२
पञ्चमीविभक्तिविचारः। मान् धूमादित्यत्र पञ्चम्यर्थो जोपवीत्व निरूपक तया बनधादिपदार्थ न्वेति प्रकृत्यर्थस्याधेयतया ज्ञापकत्वेऽन्वयस्तथा च धूमटत्तिज्ञापकतानिरूपकवन्हिमान् पर्वत इत्यन्वयबोध: । मणिकुतस्तु प्रतितासमभिव्याहृतपञ्चम्यन्तधूमादिपदस्य ज्ञाने लक्षणा हेत्ववयवसमभिव्याहृतप्रतिज्ञाघटकमाध्यवाचिवन्द्यादिपदस्थापि ज्ञाने ज्ञायमान वन्ही वा लक्षणा पञ्चम्या जनकत्व जन्यत्व वा क्लप्तमेवार्थ: तच्च ज्ञाने लक्ष्ये लक्ष्यतावच्छेदकघटके वान्विति तथा च घमज्ञान हेतु कवगितामविषयः पर्वत इति धमज्ञानहेतुकत्तानविषयवह्निमान् पर्वत इति वाऽन्वयबोध इति वदन्ति । यत्तु प्रतिज्ञाघटकसाध्यवाचिपदस्य जाने लक्षणाऽभ्युपगमे प्रतिज्ञाया विप्रतिपत्तिसमानशब्दार्थकत्व प्रदर्शनपरस्यारत्तौ सैव प्रतिजेति वाक्यस्य विरोध: विप्रतिपत्तिवाक्ये साध्यवाचिपदस्य जाने लक्षणाविरहात् पर्वतो वह्निमानित्युक्त कुत इति जिज्ञासायां धूमादित्युत्तरवाक्येऽपि धूमपदस्य धमज्ञानेन लक्षणाप्रयोजनविरहात् कोशादित्तापितरूढिविरहाच्च तस्माज्ज्ञापकत्व पञ्चम्यर्थ स्तत एव प्रतिज्ञाहत्वोरकवाक्यतासम्भव: तवापि जलं स्पर्शवपात् न गन्धानापि शब्दादित्यादौ निरूपकत्वादिवृत्त्यनियामक संबन्धस्य प्रतियोगिताऽनवच्छेदकतया ज्ञापकत्वाभावस्य ना बोधयितुमशक्यत्वात् नञर्थान्वयानुरोधात् ज्ञाप्यत्व जानताप्यत्व वा पञ्चम्यर्थ इति नव्यैरुक्तं तच्च न शोभनं तथा हि विप्रतिपत्तिसमानार्थकत्वं प्रतिज्ञाथा हेत्ववयवासंवलिताया अक्षतमेव केवलप्रतिज्ञायाः
Aho! Shrutgyanam