________________
विभक्त्यर्थनिर्णये ।
३९१
योगिताकस्य जनकत्वाभावस्य दाहे ऽपि सत्त्वात् दाहो न दहनादित्यादिप्रयोगापतेः जनकत्वं न पञ्चम्यर्थ: किं तु जन्यत्वं तस्य स्वरूपसंबन्धावच्छिन्न प्रतियोगिताकोऽभावो नञा प्रत्याय्यते जन्यत्वे प्रकृत्यर्थस्य निरूपि तत्वेनान्वयस्तथा च जलनिरूपितजन्यत्वाभाववान् दा
इत्यन्वयबोध इति वदन्ति तदव वृत्त्यनियामकसंअन्धस्य प्रतियोगिताऽवच्छेदकत्वे युक्तेर्द्वितीयाविवरणे दर्शितत्वात् न किञ्चिदेतत् प्रतियोगिवैशिष्टयबुधजनकस्य नृत्यनियामकस्य प्रतियोगिताऽनवच्छेदकत्वात् गगनादिसंयोगस्य वृत्त्यनियामकस्य प्रतियोगिव शिष्टाबु•डाजनकत्वादेव तथात्वमन्यथा घटो न पारिमाण्डल्यादिव्यत्व जन्यत्वाभावस्यापि नञा बोधयितुमशक्यत्वात् जन्यत्वस्यापि पञ्चभ्यथ त्वानुपपत्तेस्तस्माज्जनकत्व ज न्यत्व वा पञ्चम्यर्थ उभयथाऽपि वृत्त्यनियामक संबन्धस्य प्रतियोगिताऽवच्छेदकत्वमिति घटो न पारिमाण्डल्यादित्यव प्रकृत्यर्थस्य पञ्चम्यर्थे जनकत्वे आधेयतासंबन्धावच्छिन्नप्रतियोगिताको जन्यत्व निरूपकता संबन्धानच्छिन्नप्रतियोगिताको भावो नञा प्रत्याय्यते गगर्न न पारिमाण्डल्यादित्यव गगनमन्धो न पश्यतौत्यदेव द्विधा न नञर्थस्य भानमिति तृतीयाविवरणे प्रागेवोक्तमिति यदि च वृत्त्यनियामकस्य प्रतियोगिताSवच्छेदकत्वे ब्रह्मशापो न पारिमाण्डल्या दित्यादिवाकामयोग्यं चाभ्युपेयते तदा भवतु जन्यत्वं पञ्चम्यर्थं इति ज्ञापकत्वमपि पञ्चम्यर्थ" स्तदशिष्यं संज्ञाप्रमाणत्वा-त्" "लुव्योगाप्रख्यानात्" इत्यादिनिर्देशात्पर्वतो वह्नि
Aho ! Shrutgyanam
-