________________
३८८
पश्चमीविभक्तिविचारः ।
प्रतिदाने चायें प्रतिः कर्मप्रवचनीयसंत्तः स्यादित्यर्थकम् । कर्मप्रवचनीययोगे पञ्चम ज्ञापयति । प्रतिनिधिप्रतिदाने च यमादिति सूत्रं यस्मात्प्रतिनिधिः यतश्च प्रतिदानं तव कर्मप्रवचनीयप्रतियोगे पञ्चमी विभक्तिभवतीत्यर्थकम् । प्रतिनिधौ यथा अभिमन्युरर्जुनाव्यति प्रद्युम्नः कृष्णात्प्रतीत्यादौ अब प्रतिनिधौ वर्तमानस्य प्रतेर्भेदस्तत्कार्यकारित्वं चार्थः पञ्चम्या भेदान्वयिप्रतियोगित्वं कार्यान्वयिनिरूपितत्वं चार्थस्तथा चार्जुनप्रतियोगिताकभेदवानर्जुन निरूपित कार्यकृद्भिमन्युरिखादिरम्यबोधः । प्रतिदाने यथा माषानमै तिलेभ्यः प्रतियच्छतीत्यादौ पत्र प्रतिदाने वर्तमानस्य प्रतेः नटयात्वध्वंसजनकत्वमर्थः पञ्चम्यास्तु ऋगात्वान्वय्यादानजन्यत्वमर्थः ऋणत्वं तु स्वत्वभिव पदार्थान्तरं पापविशेषो वेत्यन्यदेतत् तथा चैतत्संप्रदानकं तिलादानजन्यर्गत्वध्वंसजनकं माषकर्मकदानं यत्तत्कर्तृत्वं वाक्यार्थ इति संप्रदायः । वस्तुतस्तु सदृश एवं प्रतिनिधिशब्दार्थः अत एव चन्द्रस्य प्रतिनिधिसुखमितिप्रयोगस्तथा च प्रतेरपि सदृश एवार्थः सादृश्यान्वथिप्रतियोगित्वं पञ्चम्यर्थः । यत्तु मुख्यस्य सदृशः प्रतिनिधिरिति काशिकायामुक्तं तत्र मुख्यतोक्त्या कार्यसदृशकार्यकार्य प्रतिनिधिरिति ज्ञाप्यते तव पञ्चम्याः प्रथमकार्यान्विजिन्यत्वमर्थः कार्यं तु कार्यतावच्छेदकत्वोपलचिततत्तद्दर्मविशिष्ट' बोध्यं यद्धर्मे विशिष्टे पञ्चम्यर्थान्वयस्तद्दर्मविशिष्ट एव सादृश्यान्वयः । अभिमन्युरज्जु नाव्यतीत्यादावनजन्ययुद्धसदृशयुद्धकर्ता अभिमन्युरित्यादिरन्वयबो
N
Aho ! Shrutgyanam