________________
विभत्त्यर्थनिर्णये । दात्म्यमितरदेशतादालयं चाडोऽर्थः पञ्चम्याः पूर्वत्वान्वय्यवधिमत्त्वं तादात्म्यान्वयिनिरूपितत्वमितरत्वान्वयिप्रतियोगित्वं चार्थस्तथा च प्रयागपूर्वदेशभिन्ना प्रयागप्रतियोगिताकेतरपश्चिमादिदेशाभिन्ना चान्तर्वेदिरित्यन्वयबोधः । श्राकोटादाकैटभारेरभीष्टलाभप्रयुक्तकतकृखतेत्यादौ कैटभार्यवधिकोत्कृष्ट परमात्मारशिवमाधेयत्वमितरात्मवृत्तित्वं हितीयस्याडोऽर्थः प्रथमस्य तु कोटावधिकापकृष्टनारकिकात्मात्तिदर्शितोभयं चार्थः पञ्चम्या उत्कर्षापकर्षान्वव्यवधिमच्वं निरूपितत्वं प्रतिबोगित्वं च पूर्ववदर्थस्तथा च कैटभायंवधिकोकष्टपरमात्मात्तिः कैटभारित्ति: कैटभारिभिन्नत्तिः कोटावधिकापकृष्टनारकिकात्मावृत्ति: कौटवत्तिः कोटप्रतियोगिताकेतरात्मबत्तिश्च कृतकृत्यतेत्यन्वयबोध: हितीयोऽवधिस्तु पूर्ववदिहापि बोध्यः । एवमाशोटमाकैटभवैरितुल्यः खाभीष्टलाभारकृतकल्यभाव इत्याद्यव्ययीभावसमासेऽपि दर्शित एवान्वयबोधः पञ्चम्यर्थस्य तु संसर्गत्वं विशेषः । एवं कौटतदितराधेयत्वयोः कैटभारितदितराधेयत्वयोश्चाविशेषण प्रतीत्या कीटकैटभारिष्टत्तिकतकृत्यभावस्य नारकिकेतरीभूतपरमातोसरसकलात्मव्यापकत्वमर्थतः प्रतीयते । एवं मर्यादायामपि कृष्णनवमीप्रभृतितिथिवृत्तित्वस्य दशमोपूर्वकालत्तित्वत्वेन लाभात्पूजायां नवमीप्रभृतिषोडशतिथिव्यापकत्वमर्थतः, प्रतीयते बाधकविरहात् । पञ्चमौंविधानाथं प्रतेरविशेष कर्मप्रवचनौयतां ज्ञापयति । प्रतिः प्रतिनिधिप्रतिदानयोरिति सूर्य प्रतिनिधी
Aho! Shrutgyanam