________________
पञ्चमीविभक्तिविचारः ।
प्रागभावानधिकरणं कडारमूत्रं तदुत्तरसूबकदम्बकं च श्रनुपूर्वीविशेषविशिष्टवर्णकला पखरूपस्य वृद्धिरादैजित्यादेर इत्यन्तस्याष्टाध्यायीग्रन्थस्य वाहिताग्न्यादिषु इति सूत्रान्तभागः कडारसूत्रानुपूर्वी विशिष्टवर्णप्रागभावस्याधिकरणमनधिकरणं चानभिहिते इत्यादिसूत्रभाग इति तत्र तथाविधस्याधिकरणस्य स्वाभिन्नसूत्रनिरूपितप्रतिपाद्यत्वं संबन्धः तथाविधानधिकरणस्य तु खाभिन्नसूत्रनिरूपित प्रतिपाद्यत्व संबन्धाभावश्चैकसंज्ञाविधौ प्रतौयते । कडारत्र पूर्वत्वमाप्र यो गोत्तरस्वविशिष्टं बोध्यं यत्व चाङ्प्रयोगे द्वितीयोऽवधिनं दृश्यते तवाङ्प्रयोगाधिकरणमानुपूर्वी वा कालो वा देशी वअवधिस्तवानुपूर्वी प्रकृते वाकडारादेका संज्ञेति सूत्रानुपूर्वी तथाविधावधिस्तथाविधानुपूर्व्युत्तरत्वविशिष्टस्य दर्शित सूत्रप्रागभावाधिकरणास्य दर्शितसंबन्धः प्रतीयतें अत एव काशिकायामाकडारादिति सूवत्र्याख्याने कडारा: कर्मधारये इति वच्यति य एतस्मात्स्वादवधेयदित ऊर्ध्वमनुक्रमिष्यामस्तत्रैकसंज्ञाभवतीति वेदितव्यमित्युक्तं तथाविधकालो यथा आमरणादितमभिसन्धत्ते धौर इत्यादौ अव हिताभिसन्धानस्य मरणकालाधेयत्वाभाव आङ प्रयोगोत्तर मरणप्रागभावाधिकरणका लाधेयत्वं च प्रतीयते अत्रापि न व्यापकत्वस्य भानं मरणप्रागभावाधिकर सुषुप्त्यादिकालेऽभिसन्धा नविरहात् । श्वव संबन्धाधेयत्वं कालिक संबन्धावच्छिन्नं बोध्यमतो नानुपपत्तिस्तथाविधदेशो यथा श्रसमुद्राचितिरित्यादी अब तादात्म्याभावः संयुक्तदे
३८२
1
Aho ! Shrutgyanam
-