________________
३६०
पञ्चमीविभक्तिविचारः। शरौरं त्रीणि पिटतस्त्वमांसरुधिराणि मारतः पस्थिस्नायुमज्जानः इति । यदपि पटणागुणातिरितो हेतौ न पञ्चम्यनुशासनविरहादिति तदपि दाहो दहनान्न तु जलादित्यादेनिजशिरोमणिवचनस्य विरुद्धं दर्शयिथ्यमाण पञ्चम्यनुशासनतया अकिंचित्करमेव । अत एव यतो द्रव्यं गुणा: कर्म तथा जातिः पराऽपरेत्यत्र जायत इत्यध्याहारेण पञ्चम्युपपादनमध्ययुक्त जायत दू. त्यध्याहारेण जातिरित्यादावसम्भवात् हेतुपञ्चम्यैवोपपत्तः अत एवोत्पादकत्वं ज्ञापकत्वं चैति विविधमत्र हेतुत्वं यथायोग्यमिति प्रकाशे महामहोपाध्यायचरणाः । तन्मात् प्रकृतित्वं समवायिहेतुत्वं तथा च पञ्चम्याः समवायावच्छिन्नत्वमर्थः । तत्र प्रकृत्यर्थस्य समवाये निरूपकतयाऽन्वयः समवायावच्छिन्नत्वस्य जन्यादिधात्वर्थ जन्यत्वेऽन्वयः । एवं तन्तुभाः पटः कपालेभो घटः शृङ्गाच्छरो वा जायत इत्यादी तन्तुनिरूपितसमवायावच्छिनजन्यत्वाश्रयः पट इत्यादिरन्वयबोध: । यदि च विकारित्वमेव प्रकत्तित्वं तच्च विद्यमान नाशप्रतियोगित्वमन्यथा रूपस्य घट. प्रकृतिरितिव्यवहारापत्तेः । न च तथाऽपि महापटः खण्डपटस्य प्रकृतिरिति व्यवहारापत्तिरिति वाच्यम् । समवाय हेतोष्टजातीयत्वस्य तथात्वात् । न हि महापटः समवायि हेतुरिति एवं तन्तुभा: पट इति नापादानपञ्चमी कि तु त्पिण्डात् घटा जायत इत्यादी नष्टपिण्डजातीयम्दो घटारम्भकत्वात् । येन' रुपण प्रक तित्वं तेन रूपेण साजात्यं बोध्यमतो दव्यत्वादिना तन्वादेष्टमहापटादिसाजा
Ano! Shrutgyanam