________________
- विभक्त्यर्थनिर्णये। ने वाऽध्ययनेऽतीत्यपि निरस्तं नटम्य शृणोतीत्यव पञ्चम्यापत्त: नटोच्चारणाधीनत्वस्य श्रवणे सप्वात् एवमुपाध्यायावेद शृणोतीत्यत्त श्रवणस्योच्चारणजनकत्त्वमपि शिष्योपयोग: पुण्य जनकत्वमेव शि. ध्यान्योपयोग इति । जन्यादिधातुयोगे पञ्चमी जापयति । जनि कतु : प्रकृतिरिति मूत्रम् । जनिक रूत्य त्याश्रयस्य प्रकृतिः समवायि कारणमपादानसंत भ. वतीत्यर्थकम् । अत्र शृङ्गाच्छरो जायत इतिप्रयोगः भव गौडाः । प्रकृतित्वं न विकारित्वं प्रकृतिविकृतिभाववि. रहेऽपि रघोरजो जायतेत्यादौ पञ्चमी न च सुतवपुषः पित्रोः शरीरविकृतित्वमपि तदीयशुक्रशोणितविकृतित्वमेव शुक्रशोणितादेः शरीरत्वेऽपि मलमूत्रादेरिव शरीरावयवत्वाभावात् तदव यवारभ्यत्वस्यैव तहिकारतारूपत्वात् । न चान हेतौ पञ्चमी न त्वपादान इति वाव्यम् । ऋणागुणातिरिक्त हेतौ पञ्चम्यनुशासनविरहात् अन्यथा हेतु पञ्चम्यैवोपपत्तौ जनिकर्तुरितिसूत्रस्य वैय•पत्ते: तस्मात्कारणत्वमेव प्रकृतित्वं दण्डात् घटो जायत इत्यादिप्रयोगा इष्यन्त एव अत एवेश्वरस्य कार्याप्रकृतित्वेऽपि यतो ट्रव्यं गुणा: कर्मेत्यादौ पञ्चमी न चात्र क्रियायोगाभावात् कथमपादानपञ्चमीति वाच्यम् । अगत्या जायत इत्यादिक्रियाध्याहारण पञ्चम्या उपपादनौयत्वादिति निरूप्यत्वं पञ्चम्यर्थः श ङ्गादिविशषितं धात्वर्थ जन्यादावन्बेतीत्याहुः । तन्न सुन्दर पुबस्य पिटविकृतित्वात् न हि मलमूत्रादिस हशशुक्रशोणितादि पित्रोरारम्भकत्वात् अत एव षाट कौशिक
Aho! Shrutgyanam