________________
३५८
पञ्चमीविभक्तिविचारः। प्रदर्शनस्वरूप: पाचकव्यापार: पाककर्तव्यताजानं जनयति तथाविधतानं तु पाकप्रत्तिप्रयोजकमिति दूत्थं नटनीयमिति नाट्याङ्गस्याङ्गुलिचेष्टादिकर्मगा: प्रदर्शनस्वरूपो नटव्यापारो नाय कर्तव्य ताजानं तच्च प्रवृत्तिं जनयतीत्येवमन्यत्राप्य द्यमिति तथा च पाचकवृत्तिः कर्तव्यताज्ञापनस्वरूपो यो व्यापारस्तत्प्रयोज्याया: पाकसाध्यिकाया प्रत्तेरनुकूलं यत्परक कपाकस्थ दर्शन ज्ञानसामान्यं वा तदाश्रयत्वं वाक्यार्थ: । एवं नटवत्तितथाविधव्यापारप्रयोज्यायाः नायसाध्यिकाया: प्रत्तेरनुकूलं यदन्यकर्तकनाट्यदर्शनं तदाश्रयत्वं वाक्यार्थ इति एवं पण्डितात्पुराणं शूगोतीत्यादौ लक्षणपञ्च कोपेतमार्षवाक्यं पुराणं पञ्चम्या आख्यानवाक्यमर्थः प्रयोज्यतया धात्वर्थे श्रोषणेऽन्वेति तथा च पण्डितकर्ट कबाक्य प्रयोज्यं यत्पुराणकमैकश्रवणं तदाश्रयत्वं वाक्यार्थ: अनोपयोगः पुण्यजनकत्वमधर्मध्वंसजनकत्वं वा श्रवणे स्वरूपसदपेक्षितं तस्य तु बोधः पञ्चमौसाधुन्वार्थ मानान्तरेणौवेति यत्र नेहश उपयोगस्तव न पञ्चमी यथा नटस्य शृणोतोत्यादौ अत एव उपयोग इति किं नटस्य शृणोतीति काशिको । पिकाबने शृगवतीत्यादौ हेतौ पञ्चमौति नानुपत्ति: अत एव हेतु पञ्चम्या गतार्थता सम्भवति पुण्यजनकत्वाशुपयोगप्रतीतिप्रयोजनकतया सार्थकात्वात् एतेन पण्डितात्युराणं शृणोति उपाध्यायाइदमधीते इत्यादावुच्चारणाधौनत्वं पञ्चम्यर्थः प्रकृत्यर्थस्य कर्ट तयोच्चारणेऽन्वयः । उच्चारणाधीनत्वं श्रवणे उच्चारणेऽर्थपरत्वज्ञा
Aho! Shrutgyanam