________________
विभक्त्यर्थनिर्णये ।
३४१ प्रतियोगित्वेन संम्बन्धेन सम्भावनायामन्वयोपगमान्नोक्तदोष इति वाच्यं तथासति सम्भावनामावस्य बिभेत्यर्थत्वापत्त: व्याघ्रप्रयोज्यं चैत्रस्य दुःखं सम्भाव्यत इति ज्ञानदशायां मैत्री व्याघ्राविभेतीतिप्रयोगापत्ते: तत्तत्पुरूषीयदुःखविषयकतत्तत्पुरुषीय सम्भावनाया धात्वर्थत्वे ऽननुगमाद् दुहत्वापत्तः समानाधिकरणदुःखविषयकसम्भावनायास्तथात्वे तु यत्र दुःखत्वेन शरीरनाशादिः सम्भावितस्तत्र बिभेतीतिप्रयोगानापत्त: नरकात् चायत इत्यादावपि नरकप्रयोज्यानिष्टान्तरस्थाभावादनन्वयप्रसङ्ग इति । भयत्वं षत्वावान्तरजातिः सैव बिभेते: प्रतिनिमित्तं फलावाचकत्वादेवासौ यतिबद कर्मकः तत्र दुःखगोचरे भये स्वमिगन्भावित्वप्रतिसन्धानमेव कारणमत्र हे षस्तत्सामग्री वा सहकारितयाऽपेच्यतातो रागान्धानामास्तिकानां नरकात् यियतणां यागश्रमान्मुक्षूणां कुतोऽपि क्लेशाहा न भयमित्यादयः प्रयोगा उपपद्यन्ते उपायविषये भये भयापादानस्यानिष्टसाधनत्वमासन्नत्वं च जायमानं जनक चौरेभ्यो हि भवत्यासन्नतया प्रतिसंहितेभ्य एव भयमासत्तिप्रकर्षाच भयप्रकर्ष आसत्तिरपि कालिको दैशिको यथाऽनुभवमूहनीया एवं च विषयविषयिभावलक्षण हेतुतैव पञ्चम्यर्थश्चौरभो बिभेतीयन चौरगोचरभयं वाक्यार्थः बाणमपि भयाभावानुकूलो व्यापारस्तन भयाभावस्वरूपफलवान् बातव्यः कर्म भयाभावस्तु कारणविघटनहारा वाटव्यापारप्रयोज्यः व्याघ्राज्ञां वायत इत्यत्र गोरताविषयकभय प्रतियोगिकामावस्य
Aho! Shrutgyanam