________________
पञ्चमीविभक्तिविचारः ।
करणयोरभाव प्रतियोगिषु चान्वेति पाप विषय कगहप्रयुक्तः पापविषयक प्रष्टत्त्यभावः पापविषयक करणादनन्तरस्तदभावः धर्मविषयक कर्तव्यतास्मरणाभावप्रयुक्तो धर्मविषयक प्रवृत्त्यभावो वाक्यार्थ इत्याङः । वस्तुतस्तु बुध्यादिविगमखरूपापायवतो जुगुप्साद्यपादानत्वज्ञापनार्थं ध्रुवसूचैकवाक्यतया वार्तिकारम्भः न तु पञ्चम्या विषयत्वार्थकत्वज्ञापनार्थं तथासति अपादाने पञ्चमौतिसूवैकवाक्यतया तदारम्भः स्यादिति तथा च कर्तव्यत्वमकारकज्ञानविशेष्यत्वाभावः पञ्चम्या अर्थ: स च प्रयो. जकतया जुगुशायामन्वेति पञ्चम्यर्थे तादृशाभावे प्रशत्यर्थस्याधेयतयाऽन्वयः जुगुप्सा तु द्वेषविशेष: यद्दा अपक
३३८
प्रतिपत्त्यनुकूलव्यापार अत एव जुगुप्सतिः सकर्मकस्तन कर्मणोऽपादानत्वविवक्षायां पञ्चमौतरथा तु पापकर्माणि जुगुप्सत इति द्वितीयैव प्रमाणम् एवं पापाजुगुप्सत इव पापपदस्य पापकर्मपरतायां दुरितजनकत्वमपकर्षः दुरितपरतायां तु दुःखजनकत्वं तथा च पापतेः कर्तव्यत्वप्रकारक बुद्धिविशेष्यत्वाभावस्य प्रयो जकोऽपकर्ष प्रतिपत्त्यनुकूलो व्यापारी वाक्यार्थः पापस्यापर्षप्रतिपत्तिविशेष्यत्वमर्थात्प्रतीयते न हन्यनिष्ठस्य कर्तव्यता बुद्धिविशेष्यत्वाभावस्य प्रयोजकोऽन्यनिष्ठापकर्षप्रतिपादकः सम्भवति देवदत्ताज्जुजुप्सत इत्यत्र पञ्चम्या गुणाभावोऽर्थः गुणो धैर्यादिः अपकर्षश्चात्र क्रोधलोभादिः पूर्ववदन्वयः एतेन जुगुप्सारुपद्वेषविषयस्य क्रियाफलेन विषयत्वेनामिततया संप्रदानत्वमेव यथा श्राहाय निगर्हत इति तथा चात्रापादानत्वाभावात् पञ्च
Aho ! Shrutgyanam