________________
विभक्त्यर्थनिर्णये ।
चम्या नानाविधापायार्थिक तामपेच्यैक विधातिरिक्तावधित्वार्थकत्वमेवोचितं लाघवात् दर्शितेषु सकलस्थलेषु एकविधस्यावधित्वस्य धात्वर्थेऽन्वयोपगमादभीष्टसिद्धेरिति चेन् मैवं नानाविधापायस्य प्रतीयमानस्यापलापापत्तेः अयमच्यात्तार इत्यादाववधित्वस्यैकविधतया नामार्थान्वयेन कारकत्वहान्यापत्तेश्च किं च पञ्चम्या एकविधावधित्वार्थकत्वं न सम्भवति तथा हि वृचात्पचतीत्यत्र पाके वृक्षावधित्वान्वयवारणाय तदन्वयबोधं प्रति गमनार्थक धातुजन्योपस्थितेः कारणत्वमुपेयं तथा च वृचाद् विभजत इत्यवानन्वयापत्तेः न च यद्यदातुयोगे पञ्चमौ दृश्यते तत्तद्दातुज्यन्योपस्थितिः पञ्चम्यर्थावधित्वान्वयबोधे हेतुरिति वाच्यम् । अननुगमात् वृचात् क्रीणातौतिप्रयोगापत्तेश्चेत्यलं विस्तरेण । " प्रश्नाख्यानयोश्च पञ्चमी वक्तव्ये" तिवार्तिकेन सिद्धा कुतो भवानिति प्रश्ने प्रतिछाननगरादित्युत्तरे चागत इति पदाध्याहारेण पञ्चमी विभागार्थिका बोध्येति । "जुगुप्नाविरामप्रमादार्थानामुपसंख्यानमिति” वार्तिकं जुगुप्सादिविषये ऽपादानत्वं ज्ञापयति । पापाज्जुगुप्सते विरमति वेत्यव गुपेगं - ही नाम द्वेषविशेषः विरमतेर्निवृत्तिर्यत्नोऽर्थः धर्मात्माद्यतीत्यत्र प्रमादेरनुदुद्वसंस्कारोऽर्थः सर्वत्र पञ्चम्या विषयत्वमर्थस्तथाच पापविषयक गऽऽश्रयत्वं पापविषयकनिष्टत्त्याश्रयत्वं धर्मविषयका नुडुद्धसंरकाराश्रयत्वं वाक्यार्थ इति संप्रदायः । केचित्तु गुपेर्गही प्रयुक्तः प्रवृत्त्यभावोऽर्थः विरमतेः करणानन्तरमकरणमर्थः प्रमाद्यतेः कर्तव्यतास्मरणाभावप्रयुक्तः प्रष्टत्त्यभावोऽर्थः पञ्चम्यर्थो विषयत्वं ग
४१
३३७
Aho ! Shrutgyanam
-
-