________________
पञ्चमीविभक्तिविचारः । तेन कर्मणा सकर्मकत्वमिति न हिकर्मकत्वमिति पञ्चम्यर्थोऽत्र नाशः प्रकृत्यर्थविशेषित अवं लोकप्राप्तिजनके पिटगते अदृष्टे जनकतयाऽन्वेति । शताद् वियुज्यन्ते शुड्यन्ति वा दशमिता इत्यत्न धातोरपक्षाबुद्धिविषयत्वाभावोऽर्थ: शतपदस्य शतत्वं संख्याऽर्थः पञ्चम्या अनुत्पादोऽर्थः प्रयोजकतया धात्वर्थ न्वेति तथा च शतत्वसंख्यानुत्पादप्रयोजकस्यापेक्षाबुद्धिविषयत्वामावस्याश्रया दशमिता इत्यन्वयबोधः नरकात्यापाहा मुच्यत इत्यत्र देवादिकस्य मुच्यतेदु:खात्यन्तविमोक्षानुकूलस्तत्त्वज्ञानादिवापाराऽर्थः फलसमानाधिकरणबद्यापारार्थकतयाऽस्य न सकर्मकत्वमिति पञ्चम्या अनुत्पादो नाशश्च प्रयोजकतत्त्वज्ञानादौ वयापारेऽन्वेति नरकानुत्पादस्य पापनाशस्य वा प्रयाजका मोक्षानुकूलस्तत्त्वज्ञानादिवापागे वाक्यार्थ इति सर्वपापैः स मुच्यत इत्यत्र मुञ्चतेः संबन्धाभावप्रयोजका नाशादिवत्रापारोऽर्थः तीयार्थः प्रतियोगिताकत्वं कर्ट त्वं नाशे न्वेति व्युत्पत्तिवैचिल्येण पापम्य संबन्धेऽप्यन्वयः संबन्धाभावस्वरूपफलवत्तया तच्छब्दार्थस्य कर्मत्वमिति तथा च पापप्रतियोगिताकनाशप्रयोज्यस्य पापसंबन्धाभावस्याश्रयः स दू• त्यन्वयबोधः । बन्धनान्निगडाहा मुच्यत इत्यत्र मुच्यतेव
वनाख्यसंयोगनाशकविभागोऽर्थः पञ्चन्या अवधित्वमर्थो विभागेऽन्वेति विभागस्य धातुना प्राधान्येनोपस्थापनात् प्रधानबवापारे साक्षाविशेषणतयोपस्थित्यविषयत्वात् संबन्धनाशशब्दस्य करणल्युटा रज्जुनिगडादिपरतया धातुनाऽनभिधानान्न ततः पञ्चम्यनुपपत्तिरिति । ननु प
Aho! Shrutgyanam