________________
विभक्त्यर्थनिर्णय बन्धेन शान्दं प्रति धातुजन्योपस्थितेर्विशेष्यतासंबन्धेन हैतुत्वात् । ईदुशहेतुहेतुमद्भावग्रहार्थमेव नामार्थोपस्थितेः प्रतिबन्धकत्वं प्रदर्शितम् न तु वास्तवम् धातुजन्योपस्थितेर्हेतुतयैवातिप्रसङ्गवारणसंभवात् । अत एव तगडलस्थ पाक इत्यादौ नामजन्योपस्थितिसत्वेऽपि धातुजन्योपस्थितिबलात्तण्डुलकर्मताक: पाक इति शाब्दबोध उपपद्यते । न्यायमते दर्शितहेतुहेतुमद्भावे विभक्तौ तिडन्यत्वमपि विशेषणम् । एवं धातुभिन्ननिराकाङ्गताप्रयोजकार्थवभिन्ना तिङन्या या विभक्ति स्तङ्गिनायाः पदान्तरासमभिव्याहताया विभक्तरर्थ: कारकम् । अत्र पदान्तरासमभिव्याहारोऽपि विभक्तिस्वरूपशब्दधर्मतयाधातुभिन्ननिराकाङ्गताप्रयोजको बोध्यः । अवार्थस्य निराकाकताप्रयोजकत्वं विभक्त्यर्थतावच्छेदकरूपेण क्रियान्वयनिरूपकसंबन्धप्रतियोगित्वेन च बोध्यमतो न पूर्वोक्तोव्याघस्य दरम् भूतले घट इत्यादी नोमसाकासत्वेऽपि दोघः यदि पततीतिविनाकृताया क्षादिति पञ्चम्या अर्थीन कारकमिति मन्यते तदा धातुसमभिव्याहृतत्वचरमविभक्तौ विशेषणं बोध्यम् । एवं कान्तस्य त्रस्यतीत्यादी षष्प्रर्थश षस्य नामनिराकाङ्गत्वप्रयोजकत्वान्न तत्र कर्मत्वेऽव्याप्तिः तिङन्यत्वविशेषणात्तिर्थकट त्वादी नाव्याप्तिः पदान्तरासमभिव्याहृतत्वविशेषणाहण्डमनुजातिरित्यादौ द्वितीयार्थाधेयत्व नातिव्याप्तिः । एवमौदृशसुप्तिविभक्त्यर्थद्वारा नामार्थस्यापि कारकत्वं मन्तव्यम्। यदि च तिर्थस्य न कारकत्वं मन्यते तदा धातुभिन्ननिराकासत्वप्रयोजकः पदान्तरासमभिव्याहृतस्य धातुसमभिव्याहृतसुपोऽर्थः कारकम् । अत्र धातुभिन्ननिराका
Aho ! Shrutgyanam