________________
३२३
विभक्त्यर्थनिर्णये । विनिगमकाभावात् दृश्यते च प्राचां निबन्धेषु प्रतियोगिविश्रान्ताः रचनाः न चोभयथा ऽपि परम्परातो विशिष्टम्य संसर्गताविवेक उपपद्यत इति वाच्यं विलोमानुलोमपरम्परासंसर्गावच्छिन्न प्रतियोगिताकाभावयोरविशेषप्रसङ्गादिति परम्परायाः संसर्गत्वस्य नितरां प्रतियोगितावच्छेदकत्वस्य चानुपपत्त्या पत्रं न पत्त्रात्यततीत्यत्र निषेधप्रतीत्यनुपपत्तिरिति चेत् । अत्र गुरुचरणा पुष्पवन्तौ नेत्यत्र विभक्त्युपस्थाप्य हित्वविशिष्टयोः सूर्याचन्द्रमसोनअन्वये सूर्यचन्द्रोभयत्वावच्छिन्नप्रतियोगिताकाभावो बुध्यता यत्र तु निष्पुष्यवन्तमित्यव्ययौभावस्तत्र हित्वोपस्थापकाभावात् हित्वावच्छिन्न प्रतियोगिताकाभावबोधनासम्भवात् न्यनत्तिभ्यां सूर्यत्वचन्द्रत्वाभ्यामवच्छिन्नव्यासक्तप्रतियोगिताकः सूर्याचन्द्रमसोरत्यन्ताभावः प्रतीयते यथा तथा न पत्रादित्यादौ विभागजनकत्वभेदप्रतियोगितावच्छेदकत्वपर्याप्त प्रतियोगिताकोऽप्यभाव इति यदि च पुष्पवन्तपदादेः सूर्यचन्द्रोभयमर्थ: । तदा पञ्चम्या अपि विभागनिरूपकजनकत्यभेदप्रतियोगितावच्छेदकत्वोभयमर्थः तथा चोभयत्वावच्छिन्ना प्रतियोगिता जनकतात्वनिष्ठयाऽवच्छेदकत्वनिष्ठया चावच्छेदकतया निरूप्यते अथ वोभयत्वनिष्ठाऽबच्छेदकता सामानाधिकरण्येन जनकतात्वावच्छेदक त्वाभ्यामवच्छिद्यते तत्र जनकतात्वनिष्ठावच्छेदकता निरूपकत्वत्त्या सा च विभागल्या अवच्छेदकत्वत्वनिष्ठा तु प्रतियोगितात्त्या सा च भेदनिष्ठयावच्छेदकतया निरूप्यते स्रोतोहयमुखभूतं तु विभागभेदयोरवच्छेदकत्व
Aho ! Shrutgyanam