________________
विभक्त्यर्थनिर्णये ।
३०९ प्रतीयते यतो मूत्रायौदन मिति न प्रयोगः । “उत्या. तन ज्ञाप्यमान" इति वार्तिकम् उत्पातवाचिपदेन योगे जाप्यमानार्थं चतुर्थी भवतीत्यर्थक ज्ञाप्यमान इति भावे लट उत्पातास्तु मयूरचित्रकादौ विद्युदै कतादयो दर्शिता: वाताय कपिला विद्युदित्यत्र ज्ञापनं ज्ञानजननं चतुयथस्तच्च प्रयोजकतया कपिलविद्युत्यन्वेति ।
वाताय कपिला विद्युदातपायातिलोहिनौ । __ पौता बर्षाय विज्ञेया दुर्भिक्षाय सिता भवेत् ।। - अत्र पोताऽधिकपौता बोध्या अन्यथा नोत्पातत्वमिति । उत्पातत्वं तु नाव शब्दविषयः नबोऽनुगतमेकमत उत्पातत्तिज्ञापकत्वं चतुयर्थ इति नाशनो. यमत उत्पातो वातायेत्यपि न प्रयोगः उत्पातपरिभापाविषयतावच्छेदको यो यो धर्मस्ततविशिष्टप्रतिपादकशब्दयोग चतुर्थो ज्ञापनार्थि केत्येव वार्ति कार्थः । एवं रतोपरागो युद्धाय महोल्कासंप्लवो राष्ट्रभङ्गायेत्यादावपि जापनार्थिका चतुर्थी बोध्येति । "हितयोगे च" इति बार्तिकं हितशब्दयोगे चतुर्थीभवतीत्यर्थक कालान्तरभावि इष्टस्य सुखदुःखाभावादः साधनं हितशब्दार्थ: यधिष्ठिराय हित: कृष्ण इत्यत्र चतुर्थ्याः सम्बन्धोऽर्थः स
च संबन्धः सुखादावाधेयत्वं साधने स्वाधेयसुखादि'निरूप्यत्वमेवं युधिष्ठिरवृत्तिसुखादिनिरूप्यं कालान्तरभाविसुखा दिसाधनं कृष्ण इत्यन्वयबोधः यधिष्ठिरवृत्तिमुखादिनिरूपितत्वस्य सुखादिसाधने वगमे यधिष्ठिरवृत्तिमुखादिसाधनत्वमर्थत एवावसीयते। एकमामयाविने हितं भेषज्यमित्यत्र दुःखाभावसाधनं
Aho! Shrutgyanam