________________
चतुर्थीविभक्तिविचारः । दाहाय मणि: नरकाय दीपदानमित्यादावनुत्पादकत्वं चतुध्यर्थः । ततीयं. यथा तापायोशौर विषाय सुधा मोहाय तत्त्वज्ञानमित्यादौ नाशकत्वं चतुर्ध्यर्थः । चतुर्थ यथा मशकेभ्यो धूमी हरिणेभ्यो वागुरा इत्यादौ दु.खजनकत्वं चतुर्थ्यर्थः । क्लिपि सम्पद्यमाने च चतुर्थों व तान्या" । इति वार्तिकं लिपियोगे सम्पद्यमानेऽर्थ चतुर्थो भवतीत्यर्थक संपद्यमान इति भावे शानच् भक्तिजानाय कल्पते इत्यत्र चतुर्थ्याः सम्पत्तिरर्थ: सा चान धिक्य स्वरूपा प्रयोज्यतया भक्तिविषय के कल्प्यते तदर्थकत्वाध्यवसायस्वरूपान्वेति । भक्त्यनन्तरं जानाधिक्यदशनेन भक्तो नार्थकत्वाध्यवसायो भवतीति । यदि च कल्पनं कृतकसत्वं सम्पत्तिरधिकसत्वं तदा ज्ञानविशेषितस्याधिकसत्त्वस्य चतुभ्यर्थस्य प्रयोजकतया भक्तित्तिकतकमत्वेऽन्वयः । अत एव सत्त्वरूपैकदेशार्थकतया सम्पदेरसतः सत्त्वार्थकजनेश्च क्लिपिपर्यायता तथा च भति नाय सम्पद्यत इत्यत्व भक्तिसम्पत्तौ भक्ति नाय जायत इत्यत्र भक्त्युत्पत्तौ ज्ञानाधिक सत्त्वस्य तथाऽन्वय: अत एब क्लिपौत्यर्थनिर्देशः मूत्राय कल्पले सम्पद्यते जायते वा यवागूरिति काशिका । कल्पनादौ धात्वर्थे चतुर्थ्ययस्य न कारकत्वं मूवेभ्यो यवागरित्यत्र सूत्राधिकसत्त्वप्रयोजकत्वं यवाग्वां धातुं विनाऽपि प्रतीयत इति क्लिपौतिवार्तिकं तु वहुब चनं विनाऽपि तथाऽर्थः प्रतीयत इति ज्ञापनार्थमेव । वस्तुतस्तु क्लिपौतिवार्तिकं व्यर्थमेव तादथ्यचतुर्येव दर्शितप्रयोगोपपत्तेः मूत्वाय यवागरियत्र विषयखभावादेव मृबाधिक्यप्रयोजकत्वं यवाग्वां
Aho! Shrutgyanam