________________
विभक्त्यर्थनिर्णये।
३०५ तिशाब्दो न्वयबोधः ततोऽनाहुतस्त्वमिति वैयञ्जनिको बोध: यत्र तु नानादरो व्यञ्चनया प्रतीयते तत्र वृषलं न विजं मन्ये इत्यादौ न चतुर्थी साधुः । दृश्यते च वैयञ्जनिकबोधसापेक्षा पदानां साधुता यथा “बदवद जित: स शत्रुन हतो जल्पस्तवतवास्मों"त्यादौ हर्षभयादौ धोत्ये दिवचनं साधु नेतरथा न चाल हर्षादिः शाब्दप्रतौतिविषयः तहाचकपदाभावात् भवतु बा ढणसहशतदपकृष्टादी लक्षणा लक्ष्यार्थस्य तादाम्येन त्वत्पदाथै इन्वयः नञ्पदमनातवाचि वणवदना हृतं त्वां मन्ये दूत्यन्वयबोधः । यदि च ।।
मन्यते: कर्मणो यस्मादनुक्तस्यापकष्टता। नबोध्या स्याद् द्वितीयावच्चतुर्थों प्राणिवर्जितात् ॥ इतिशाब्दिक स्मृतेन भय मनुक्तस्य कर्मण इति तु न स्वं कीरो मम मत इत्यत्र चतुर्थीवारणायात्र कर्मणः तप्रत्ययेनाभिहितत्त्वादिति संप्रदाय: । परे तु अयुक्तीवापकृष्टतेति पठित्वा वृषलं न विजं मन्ये इत्यादौ युक्तापकर्षवाचिनोऽनेन व्युदासः नअपदोपादानात् गादपकृष्टं त्वां मन्ये इत्यन्वयबोध इति वदन्ति । अन्ये तु न त्वां वृणाय मन्य" इत्यादौ टणपदस्य ढणसदृशोऽर्थः तस्य त्वत्पदार्थे भेदान्वयोपपादिका कर्मानुबादिका हितौयावच्चतुध्यनुशिष्यते कर्मविशेषणे न तु मुख्य कामणि सूबेनादर इत्यनेन कर्मणी त्यनेन चानादरनिमित्तसा. दृश्य प्रतियोगिनः कर्मविशेषणस्य वाचकात्पदात् चतुर्थी विधीयते नञोऽनादरोऽर्थः अनादरी नामेष्टानिष्टसाधनत्वेन प्रतिसंधानं तद्भेदश्च भेदो हि त्वत्कर्मकमननत्वा
Aho ! Shrutgyanam