________________
३०४
चतुर्थीविभक्तिविचारः। मध्ययनं च वाक्यार्थः भावे विहिता घञ्ल्यतिन्प्रभृतिप्रत्ययास्त दन्तेभ्यश्चतुर्थीविधायकं भाववचनादितिगहणं पाचको बजतीत्यत्व कियार्थण्वुलप्रयोगे चतर्थों निषेधति चतुर्थ्याः कियार्थत्वसूचनार्थं तुमर्यादिति गहगां चतास्तथार्थ कत्वार्थकमेव घजादौनां तथार्थ कस्वतापकं भाववचनाश्चेति सूत्रं न घनादौनां भाववचनानां कियार्थत्वसंकेतगाहकं कियार्थोपपदस्येति सूत्रेण चताः कियो त्वसंकेतकल्पनाया आवश्यकत्वे तत एवानोपपत्तौ घादिभाववचनानां तथासङ्केतकल्पनाया व्यर्थ त्वादिति अङ्गा कोशेन वाऽनुवाकोऽधीत दूत्यत्र अधिकरणस्य टतीयात्यन्तसंयोगस्येव क्रियामानान्वयितया चतुयक्रियार्थ त्वस्य करणस्य कारकत्वमिति । मन्यतियोगे कर्मसाकाङ्क्षपदात् चतुर्थो ज्ञापयति । " मन्यकर्मण्यनादरे विभाषाऽप्राणिषु” इति सूत्रम् । मन्यतिकन्वियिनि प्राणिवर्जिते तहाचकपदात् द्वितीया चतथौ च भवत्यनादरे गम्यमान इत्यर्थक श्यन्विकरणस्य मन्यतेनिर्देशात्तनादेमनेयंदासः तेन न त्वां टणं मन्महे इत्यत्र न चतुथौं अनादरग्रहणात् ।।
अश्मानं दृषदं मन्ये मन्ये काष्ठमुलखलम् ।
अन्धायास्तं सुतं मन्ये यस्य माता न पश्यति ॥ इत्यत्र न चतौं एवं न त्वां टणं तुणाय वा मन्ये इत्यत्र नञः सादृश्यमप्राशस्त्यरूपोऽपकर्षों वाऽर्थ: तणपदोत्तरा द्वितीया चतुर्थों च प्रतियोगित्वार्था ऽथ वा नानुयाजेष्वित्यत्र सप्तमौवत् साधुत्वार्था तथा च तृणप्रतियोगिकेन सादृश्येनाप्रकर्षेण वा त्वां जा नामी
Aho! Shrutgyanam