________________
२९६ चतुर्थीविभक्तिविचारः । पर्ववर्तिन्या क्रियायाः कर्तु भूतं कारकं संपदानसंगं भवतीत्यर्थकम् । अनुगृणातेः प्रतिगृणातश्च शंसनपूर्वक पोत्साहनमर्थः शंसनं कथनं पोत्साहनं हर्षानुकूलो व्यापारः हो। प्रतिगृणात्यनुगृणाति वा अध्वर्युरित्यत्र चतुाः शंसने हर्षे चान्विता वृत्तिरर्थस्तथा च होवृत्तिशंसनपूर्वकस्य होटत्तिहर्षानुकूलस्य व्यापारस्य कर्ताऽध्वयं रित्यन्वयबोध इति संपदाय: । वस्तुतस्तु शंसनपूर्वकतयोपलक्षितं प्रोत्साहनमनुगणातेरर्थ: शंसनपूर्वकत्वं तु शसनतानसापेक्षतानविषयत्वं तदुपलक्षितं स्वरूपस त्तत्संबन्धीत्यर्थ: यच्च काशिकायां होनुगणाति होता प्रथमं शसति तमन्यः प्रोत्साहयतीत्युक्तं तत्र शसने प्रथमत्वं न पूर्वत्तित्वं किं तु पूर्वज्ञानविषयत्वमत एवाग्रे काशिकायामनुगण इति प्रतिगण इति हि शसितुः प्रोत्साहने वर्तत इत्युक्तं शसितुरित्युक्तं न तु प्राकश सितुरिति प्रोत्साहनयुक्तमेव हर्षणामथ वा प्रोत्साहनानुकूलो व्यापारः उत्साहोऽध्यवमायस्तत्र प्रकर्षः कर्तव्यत्वगोचरत्वं तेन कर्तव्यताऽध्यवसायानुकूलो व्यापार इति निष्कर्षः । प्रतिशणोतेस्तथाऽध्यवसायो व्यापारतयाऽस्य फलतयाऽर्थ इति पूर्वसूत्रार्थस्यैव तत्सत्रार्थे प्रसङ्गसंगतिरप्यायाति चतुर्थ्याः श सनमर्थस्तस्य स्वज्ञानादिद्वारकप्रयोज्यतया हर्षणे विशषितया कर्तव्यत्वाध्यवसाये वाऽन्वयः शसने प्रकृत्यर्थस्याधेयत्वलक्षण कर्टतयान्वयः । एवं होनुगणाति प्रतिगणाति वाऽध्वयरित्यत्र होष्टत्तिश सनप्रयोज्यहर्षणाश्रयोऽध्वर्युरियन्वयबोधः अथ वा कर्तव्यत्वाध्यवसाये शसनस्य सामा
।
Abe Shrugyanam