________________
विभक्त्यर्थनिर्णये ।
यो ब्रह्मचारिसमवेत जिज्ञासाप्रयोज्यः कर्तव्यत्वाध्यववायस्तदाश्रयः उपाध्याय इत्यन्वयबोधः | अभ्युपगमे फले ज्ञाने ब्रह्मचारिंसमवेतत्वमर्थात्प्रतीयते यथाऽभ्युपगमफले स्वत्वे विप्रनिरूपितत्वमिति न चन्यदीयजिज्ञासाप्रयोज्योऽभ्युपगमोऽन्यदीयज्ञानफलकः यथा विप्रथाञ्चाप्रयोयोऽभुपगमः न चवियादिस्वत्व फलक इति । क्वचित्कर्तव्यत्वाध्यवसाय एव प्रतिशृणोतेरर्थः यत्र तद्दिषयो धातुना पदान्तरेण वा प्रत्याय्यते यथाऽनुमाननिरूपणं शिष्याय पुतिशृणोतीत्यच निरूपणं ल्युडन्त - वात्वर्थस्तत्र पुयोज्यतया शिष्यजिज्ञासाया अन्वय इति । शतमागांसि सोढा हे सूनोस्त इति यत्त्वया । प्रतीच्यं तत्प्रतौक्ष्यायै पितृष्वस्त्रे प्रतिश्रुतम् ॥ इत्यव त्वत्सूनुप्रयोज्यागः शतकर्मकभाविसहनकर्तृत्वमिति शब्दार्थो यच्छ व्दार्थाभिन्न प्रतिश्रवकर्मण्यभेदे - नाग्वेति प्रतिश्रवोऽत्र कतैव्यत्वाध्यवसाय स्तद्विशेषास्तत्कर्म सहन कर्तृत्व कर्तव्यत्वाध्यवसायः सहनमादाय पर्यवस्यति आगोऽनिष्टाचरणासहनं तज्जन्यफलोपभोगस्तद्दिषयकद्दोषाभावो वा द्वेषाभावे कर्तव्यत्वं क्षेमसाधारणं बोध्यं यथा मौमांसकानां कलञ्जभचगाभाव इति चतुर्थ्यास्तु पुत्रगतानिष्टस्याचरणे ह - षस्तथाविधाचरणाभ वे इच्छा वाऽर्थः पितृष्वसृविशेषितः कर्तव्यत्वाध्यवसाये प्रयोज्यतयाऽन्वे तौत्येवमग्यत्राप्यूड नौयमिति । अनुप्रतिपूर्वस्य गुणात योंगे चतुर्थी ज्ञापयति । अनुप्रतिगृणश्च " इति सूत्रम् । अनुपूर्वकस्य पूतिपूर्वकस्य च गृणातेयोंगे तदर्थ -
66
Aho ! Shrutgyanam
२९५