________________
चतुर्थीविभक्तिविचारः। रकर्तव्यत्वज्ञाने वान्वयः ढानं कर्तव्याचप्रकारकं जान खण्डशी धात्वर्थ: दानं विशेष्यितया कर्तव्यताज्ञानेन्वेिति प्रतिग्रह: स्वत्वमिच्छा चैति खण्डशश्चतुर्थ्यर्थ: स्वत्वमुद्दे श्यितयेच्छायामन्वेति कट त्वमाधेयत्वं संसर्ग इच्छान्वय घटको बोध्यः गोकर्मकत्वं दानेऽन्वेति तथा च विप्रसमवेत स्वत्वोह श्यताकेच्छाप्रयोज्यगोत्ति वत्वानुकूलस्वत्वध्वंसविशेष्यताक कर्तव्यत्वप्रकारकज्ञानाश्रयो राजेत्यन्वयबोधः प्रतिग्रहस्य याञ्चाया गोविषयकत्वमर्थादवगम्यते न घन्ययाञ्चाप्रयोज्यं गोदानं भवति कतव्यत्वप्रकारतानिरूपितविशेष्यता स्वत्वध्वंसे अर्थादवगम्यते तत एव कर्तव्यत्वं स्वत्वध्वं सेऽवसीयते प्रतिजानं तथोऽध्यवसाय एव अत एव देवदताय गां प्रतिशणोति प्रतिजानौत इत्यर्थ इति काशिका | अन्याहशक्रियागोचरकर्तव्यत्वाध्यवमाय: प्रतिशब: चतुर्थ्यास्त्वन्यादृशो व्यापारोऽर्थो यथा ब्रह्मचारिणे शतपथब्राह्मणं प्रतिशृणो युपाध्याय इत्यवानुपूर्वी विशेषप्रकारकज्ञानस्य प्रतिपादकतासंसर्गणार्थवत्त्वप्रकारकज्ञानस्य वाऽनुकूलो व्यापारीऽध्यापनं तहोचरकर्तव्यत्वाध्यवसाय: प्रतिशणातेरर्थश्चतुर्थ्या आनुपूर्वी विशेषेणार्थवत्त्वेन वा जिज्ञासाऽर्थ: शतपथब्राह्मणविशेषितं विशेष्यित्वं तत्संबन्धावच्छिनाधेयत्वं वा हितौयार्थः फलीभूते ज्ञानेऽन्वेति तानस्याध्यापनफलस्याभ्युपगमफलबानपायात् जिज्ञाः । साया प्रयोज्यतया अग्युपगमेऽन्वय स्तथा च शतपथवा
ह्मणविशेष्यताकस्यानुपूर्वी विशेष प्रकारकस्यार्थवत्त्वप्रकारकस्य वा तानस्यानुकूलो यो व्यापारः तहोचरो
Aho! Shrutgyanam