________________
विभक्त्यर्थनिर्णये ।
૨૮ प्रतियोगित्वेन संबन्धेनान्वय: इच्छाया उद्देश्यतया प्रकाशे तस्यानुकूलतया अव्यवहितावस्थानादौ तस्य तिङथै आश्रयत्वेऽन्वय इति यत्र तङन्तस्यापि तिष्ठते: स्थेयविनिवेदनमर्थः स्थयों मध्यस्थो निर्णायक इति यावत् । तत्र जीप्स्य मानेऽपि न चतुर्थों अत एवं " संशय्य कर्णादिषु तिष्ठते यः" इति भारविरत्न समानदेशत्व संबन्धावच्छिन्नाधेयत्वं यत्पदाथै कर्तरि विद्यमानत्वं कर्तघटितपरम्परासंसर्गावच्छिन्नं सप्तम्यर्थो विनिवेदने व्यापारारोऽन्वेति तथा च संशयानन्तरितस्य कर्णाद्यधिकरणस्य निर्णायकविनिवेदनस्य कर्ता य इत्यन्वयबोध: कर्णादेनिर्णायकत्वं विनिवेद्यत्वं च मानान्तरवेद्यमिति । धारयतोंगे उत्तम
स्य संप्रदानतां ज्ञापयति । “धारेरुत्तमर्ण" इति सूत्र धारयतेोंगे उत्तमर्णी योऽर्थः तत्कारकं संप्रदानसंज्ञ भवतीत्यर्थकम् उत्तममृणं यस्य स उत्तमर्णः यदीयं धनं स स्वामी प्रयोक्ता उत्तमर्ण इति काशिका देवदत्ताय शतं धारयतौत्यव ऋणत्वनिरूपिताधमर्णत्वं धारयतेरर्थः उत्तमर्णत्वं स्वामित्वविशेष: चतुर्थ्यर्थः फलीभूतऋणत्वाश्रयताशतस्य कर्मत्वमेवं देवदत्तनिष्ठोत्तमगत्वनिरूपितशतवृत्तिगाप्रतियोगिकाधमर्णत्वाश्रयत्वं वाक्यार्थः - गत्वाधमत्वे स्वत्वस्वामित्ववदतिरिक्तपदार्थावेवानुगतप्रतीतिव्यवहारयोरविशेषात्स्वत्वाभाव एव ऋणत्वामति चेत् ऋगत्वाभाव एव स्वत्वमित्यपि किन्न स्यात् । यदि चोद्धारनाश्यपापविशेषस्य साधनं बिनियोग ऋणात्वं तदा पापासाधनविनियोग एव स्वत्वमिति स्यात्
Aho ! Shrutgyanam