________________
चतुर्थीविभक्तिविचारः ।
मसत्त्वप्रकारकप्रतिपत्तौ पूर्ववत् चतुर्थ्यर्थस्य द्वितीयार्थस्य चान्वयः अनिष्टवत्ताप्रतिपत्त्यनुकूलो व्यापारः शपेरर्थ - स्तत्रानिष्टवतः प्रतिपाद्यस्य प्रतिपत्तीच्छायां संप्रदानसंज्ञया कर्तसंज्ञावाधात् जौप्स्यमानभेदस्य द्वितीयार्थस्यानन्वयादा न द्वितीया यथा शक्राय शपते दुर्वासा इत्यत्र चतुर्थ्यर्थम्येच्छाया अनिष्टप्रतिपत्ताविच्छायां प्रकृत्यर्थस्य च पूर्ववदन्वयः यत्र च शापकर्तुः शापकमणि न ज्ञीप्सा तत्र द्वितीया यथा" मत्प्रसूतिमनाराध्य प्रजेति त्वां शशाप से" ति कर्मणस्य जौस्यमानताय चतुर्थी प्रयोगोऽपोष्ट एव यथा पिल्वे पुत्रं शपते गुरवे शिष्यं शपत इति यत्र च यशविज्ञानं शपरेर्धस्तत्र न चतुर्थी न वा द्वितीया शुद्धाशुद्धिकर्मावरोधो द्वितीयाबाधक : अनिष्टप्रतिप्रत्यर्थकस्यैव तोम्यमानता यामेव चतुर्थ्याः साधुत्वमिति किं तु हेतुत्वार्थिका तृतीया यथा पुत्रेण दारैर्वा शपतीति अत एव ।
२८२
आचम्य चाम्बु तृषितः करकोशपेयं भावानुरक्तललनासुरतैः शपेयम् । जोयेय येन कविना यमकैः परेण तमुदकं घटखर्परेण ॥
घटखर्पर: । शुद्धाशुदी सत्यासत्यप्रतिज्ञे बोध्ये तङन्तस्य तिष्ठतेः खप्रकाशानुकूलोऽव्यवहितावस्थानादिरर्थः प्रकाशः चाक्षुषं ज्ञानसामान्यं वेत्यन्यदेतत् । तत्र ज्ञीप्स्यमानस्य चतुर्थीप्रकृतिता यथा कृष्णाय तिष्ठते गोपीत्यादावत्र चतुर्थ्यर्थ इच्छायां समवेतत्वसंसर्गावच्छिन्नायां प्रकाशनिष्ठोद्देश्यता निरूपितावच्छेदकतायां
Aho! Shrutgyanam