________________
विभक्त्यर्थनिर्णये ।
९७५
शिष्य व्यथायास्तदिच्छाया वाऽभिघाते नयतिना फलतथा संयोगाविवक्षायां कर्मानुकूलव्यापारेऽभिहिते - जां ग्रामाय नयतौत्यव ग्रामसंयोगस्य तदिच्छाया वा कर्माणि यत्र तु संयोगोऽपि फलतया विवक्षितस्तत्र परया कर्मसंज्ञया संप्रदानसंज्ञावाधात् श्रजां ग्रामं नयतीत्येव प्रमाणमेवं गमनजन्यसंयोगस्य गमिकर्तरि सत्वेऽपि परया कर्तृसंज्ञया संप्रदानसंज्ञावाधान्न कर्तरि चतुर्थीति क चिञ्चतुर्थ्यर्थः प्रधानक्रियायामन्वेति यथात्मने वै पुत्र: प्रियो भवतीत्यत्र चतुर्थ्यां यस्यात्ममीतेस्तदिच्छाया वा
प्रियभावे पत्ये शेते प्रौढवधूरित्यत्व पतिप्रौतस्तदिछाया वा शयने गमेः स्पन्दरूपव्यापारमानार्थकत्वे ग्रःमाय गच्छतीत्यव ग्रामसंयोगस्य तदिच्छायां वा जनकत्वेन स्वोद्देश्यजनकत्वेन वाऽन्वयः श्रतो गत्यर्थकर्मणि विभाषा चतुर्थीविधिः प्रत्याख्येयः शुहस्पन्दार्थ क गमे यगे संयोगस्य चतुर्ध्य तथा ग्रामाय गच्छतीतिप्रयोगस्याप्युपपन्नत्वात् यत्रापि धातोर्व्यापारमात्रमर्थः फलाविवचा वा तव संप्रदानतासम्भवे वा ग्रामाय चलति स्पन्दते वा तण्डुलायौदनाय वा पचतीतिप्रयोगोऽपौष्ट एव संयोगस्य विक्तित्यादेः फलस्य चतुर्ध्या प्रतिपादनादिति वदन्ति । तन्न विचारसहं तथा हि ददातियोंगे प्रौति
चतुर्थ: प्रत्यननकेऽपि दाने चतुर्थोपयोगात् नापि पोछा गौरवात् दर्शितसंबन्धेन तस्याप्यनन्वयात् न
प्रतिजनकत्वेच्छा चतुथ्यं यस्तस्याः पौतिविषयतानि रूपितजनकत्वविषयतानिरूपितविषयतया ददातिफले खत्वेऽन्वय इति वाच्यम् । अतिगौरवात् एत्नोमीतिज
Aho ! Shrutgyanam
AG