________________
२७०
चतुर्थीविभाक्तिविचारः । फलव्यापारोभयरूपा व्यापारमात्ररूपा च बोध्या । तत्र धात्वर्थफलसंबन्धिबया धात्वर्थान्यफलेन संबन्धन व्यापारसंबन्धितया चाभिप्रायविषयत्वं संप्रदानत्वमिति । अत एव पत्ये शेते प्रौढवधरित्यत्र पतिप्रीतिः शयनफलं प्रोत्या संबन्धेन शयनसंबन्धितथाऽभिप्रायविषयत्वं पत्युः संप्रदानत्वमिति तदृशं संप्रदानत्वं न चतुर्थ्यर्थ: व्यापारादौनामन्यलभ्यत्वात् किं त्वन्योदृशमेव तथा हि विप्राय गां ददातीत्यत्र ददातेः स्वत्वध्व सानुकूलो व्यापारोऽर्थः उत्सर्गेऽपि ददातिमुख्य एव अत एव गोमिथुनमादाय कन्यां ददाति पितेति दीनारमादाय मौक्तिक ददाति वणिगिति विक्रिये पि ददाति प्रयोग: व्यापारस्त्यागः स च न ममेत्याकार उपेक्षासाधारणेन रूपेण स्वत्वनाशं प्रति जनको न स्वत्वं प्रति प्रमाणाभावात् ।
सप्त वित्तागमा धा लाभो दायः क्रयो जयः । प्रयोगः कर्मयोगश्च सत्प्रनिग्रह एवच ॥ इत्यत्र “याजनाध्यापनप्रतिग्रहैाह्मणौ धनमर्जयेदि" त्यत्र च प्रतिग्रहस्यैव स्वत्वोपायत्वेनाभिधानात् प्रतिग्रहोऽपोदं ममेस्याकारोऽनुमितिस्वरूपः समिकुशाद्युपादानसाधारगोन रूपेण स्वत्वं प्रति जनकस्तत्पुरुषोयत्वं प्रति तत्पुरुषस्वीकारस्य विशेष्यतया हेतुत्वात् तथा च स्वत्वमा चतुर्थ्यर्थस्तत्र प्रकृत्यथस्य निरूपकतया स्वत्वस्य जनकतया स्वत्वध्वंसेऽन्वयाहिप्राय गां ददाति राजत्यत्र विप्रनिरूपितस्यत्वजनकगोनिष्ठस्वत्वध्वसजनकत्यागाश्रयो राजत्यन्वयबोधः व्यधिकरण स्वत्वं प्रति गोनिष्ठस्वत्वव सस्याजनक
Aho ! Shrutgyanam