________________
૨૬૮
तृतीयाविभक्तिविचारः । केन देवदत्तमहा इत्यत्र समासेन रहे देववृत्तवत्वस्य बोधने तच्छ्न्य गृहव्यातिप्रतीतेस्तत एव सम्भवात् ढंतीयान्तस्य वैयर्यमेव काकेन रहा देवदत्तस्येत्यत्र काकस्य गृहे अन्तःप्रवेशप्रागभावनाशः संबन्धस्तुतीयार्थः स च काके प्रविष्ट ऽन्यत्र गते चाविकल इति अन्तरप्रविष्टकाकस्य गृहस्य व्यावृत्तेरन्वयितावच्छेदको भवति सा व्यात्तिः समनियताभावानामैक्ये वरूपभेदेऽपि लिगतया देवदत्तखत्वशन्यगृहव्यात्तिं गमयति कमण्डलुना जटाभिरित्यत्र खसंयोगप्रागभावनाशः संबन्धस्ततीयार्थ: स च तयोः सत्त्वासत्त्वदशायामविकल इति । अधृतकमण्डलोशछात्रस्यातजटस्य तापसस्य व्याहत्तयथायोग्यमन्वयितावच्छेदको भवति अत एव इह न भवति कमण्डलुपाणिशछात्र इति लक्षणस्य समासान्तभूतत्वादिति काशिका ममासे टतौया निषेधिका संगच्छते लक्षणं संबन्धः स च नाचमनरूप: पाणौ कमण्डलोः सम्भवतीति न समासेन बोधयितुं शक्य इति तीयानिषेधानुपपत्तिः दर्शितसंबन्धस्तु कमण्डलोः पाणौ सम्भवतीति समासेन बोधित इति तृतीयानिषेधोपपत्तिरुतार्थानामप्रयोग इति न्यायादिति । छात्रणेत्यत्र छात्रस्य स्वाध्ययने छात्र प्रयोज्यनिवासप्रागभावनाशाधिकरणदेशाधिष्ठाटत्वमुपाध्याये संबन्धस्तृतौयार्थः स च छावनिवाससत्त्वासत्त्वदशाथामविकल इति अच्छावस्य -छात्वाकृतनिवासदेशाधिष्टातुरूपाध्यायस्य व्यावृत्तेरन्वयितावच्छेदको भवति एवमनया रौत्याऽन्यत्रापि सुधौभिरूह्यः संबन्ध इति । यत्तु वैशिष्टा वतीयार्थः यस्य वै
Ano! Shrutgyanam