________________
तृतीयाविभक्तिविचारः । गोलकविकाराप्रयोजकत्वं प्रयत्नविशेषणमर्थवत् अन्यथाऽत्र काणत्वानुपपत्तेः शापस्तु न गालकविकारग्रयाजक: गोलकचक्ष :संयोगस्या नुत्पादो न विकार: विकारगणापठितत्वात् नाशस्तु गणितत्वाद्भवति विकार इति यदि चानुत्पादापि विकारस्तदा विकारप्रयाजकत्वात् शापाऽपि विकारस्तुतौयार्थ: प्रयोजात्वेन तथाविधचाक्ष षाभावन्वेिति सर्वे काकाः काणा इति प्रयोगोऽपोष्यत एवेति । एवं पादेन खञ्च इत्यत्र पादहयप्रयोजाप्लुतान्यगत्यभावववे सति प्लुतान्यगतियोग्यपादवान् खजपदार्थ : खञ्जस्यापि प्लुतगतिमत्त्वादप्रसङ्गवारणाय सत्यन्तमुपात्तं विकृतोभयपादवत्पतिप्रसङ्ग वारणाय विशेष्यदलं पादस्य प्लुतान्यगतियोग्यत्वं च विजातीयसंयोगवदवयवारण्यत्वं प्लुतान्य प्रयोजकमारम्मकसंयोगगतं वैजात्यमेवावश्यकत्वाद्यहिरहाज्जातमानबालस्यापि विसदृशपादाद्यवयवत्त्वमालक्ष्यते । एवं तृतीयार्थी तिकारः स चात्र क चिदामवातसंयोगः क्व चिदारम्भकसंयोगनाशकखण्डादिप्रहारः क चिटुधिरास्थिमांसाद्यवयवनाशप्रयोजको रोगविशेष ईदृश आहाराभावश्च क चिदारम्भकसंयोगनाशकवायुप्रयोजकः खल्याद्याहारः हतीयार्थः प्रयोजात्वेन तथाविधगत्यभावऽन्वति । एवं पादविकारप्रयुक्तपादहयप्रयोजाग्लुतान्यगत्यभाववान् प्लुतान्यगतियोग्यपादबानित्यन्वधबोध: । विकारास्तु तथाविधगतिप्रतिबन्धकतावच्छेदकत्वोपलक्षितधर्मवत्तयाऽनुगमनीयाः क चित् शापापि विकारः अत एव सौरिः पादेन खञ्ज इति व्यवहारः
Aho! Shrutgyanam