________________
२४७
विभक्त्यर्थनिर्णये। ल्पनापेक्षया पुष्पकादेश्चक्षुनिगमप्रतिवन्धकत्वकल्पनाया एव लघुत्वात् यत्र तु पुष्पकाद्यपनयेऽपि न चाक्षुषं तत्र चक्षुरन्तरोत्पादकल्पनाऽपि न सम्भवति किं तु पुष्पकादिप्रयोजकव्यक्तिविशेषस्य चक्ष शकत्वकल्पनैव अन्यथानुपपत्तेः विकारास्तु चाक्ष प्रतिबन्धकतावच्छेदकत्वोपलक्षितधर्मवत्तयाऽनुगतीकता अतो नाननुगमः एवं काकस्य शापेन गोलकहयप्रयोज्य चाक्षुषाभावन शतप्रयोज्येन न काणत्वमत एवाविकतगोलके काके न काण व्यवहारः न च शापस्यातीततया आधुनिककाकीनां कथमेकनेवत्वमिति वाच्यम् । काकत्वमामान्यलक्षणया सकलकाकोपस्थितौ शापस्य सकलकाकविषयत्वात् शापविषयता स्वसंवन्धमावेगोकनेत्रत्वं प्रयोजयति । अथ वा शापकालिकैकनेत्रकाकजातीयप्रयोज्यत्वेनाधुनिककाकानामेकनेत्रत्वं यथा हिनेत्रजातीयमनुष्यादिप्रयोज्यत्वेन मनुध्यादौनां हिनेवत्वं न"चैषीकमस्त्रसुदपास्यदथै नमक्षणा काणौचकार चरमो रघुराजपुत्र"इति कथ प्रयोग इति वाच्यम् । एषीकास्त्रप्रयुक्तगोलकोपघातस्यापि तथाविधचाक्षुषाभावप्रयोजकत्वात् विकारस्य स्वसंवन्धिगोलकप्रयोज्य चाक्षु षं प्रति प्रतिबन्धकत्वात् तादृशचाक्षु षाभावोऽपि चाक्ष षस्यैकदा गोलकहयप्रयोज्यत्वाभाव इव गोलकय प्रयोज्यचाचाक्ष षाभावं प्रयोजयति तथा चात्र टतीयार्थ ऐषौकास्वप्रयुक्तोपघातस्तत्प्रयोज्यत्वं गोलकहयप्रयोजाचाक्ष - षाभावे काकनिष्ठेऽबाधितमिति । अत एव काणमैषीकेणाहनदिति नोक्तमुक्ता च काणौचकारति अत एव
Aho! Shrutgyanam