________________
२४२
तृतीयाविभक्तिविचारः।
तीया विषयत्वमर्थः तिङ आश्रयत्वमर्थः इच्छायां भासते सुखमित्यत्र सप्तम्यर्थस्याधेयत्वस्य यथाऽन्वयः तथा सप्तमौविवजो वक्ष्यते एवं चाल सहाथ: प्रतियोगिसामग्रीघटकसामग्रीकप्रतियोगित्वं न तु समानकालिकत्वं तथासतिजानभेदै नेच्छाजानाभ्यां वा जातिव्य त्योरवभासे तथा- . प्रयोगग्रसङ्गात् टतीयायाः कत वलक्षणामाधेयत्वमर्थ: तथा च जातित्तिविषयत्वप्रतियोगिसामग्रीकप्रतियोगिकविषयत्वाश्रयो व्यक्रिरित्यन्वयबोध: । जातिव्यक्तिविषयत्वयोः प्रतियोगित्तानमिच्छा वा तत्व जातिविषयत्वप्रतियोगिकतानसामग्रौघटकल्वं व्यक्तिविषयत्वप्रतियोगिज्ञानसामग्या दर्शितमेव इच्छाविषयताया ज्ञान. विषयत्वाधीनत्वात् जातिविषयकेच्छोसामग्यो व्यक्तिविषयकेच्छासामग्रीटितत्वमप्युपपन्नमेव न चावाभिन्त्रप्रतियोगिकत्वं सहार्थो लाघवादिति वाच्यं तथासति जातिव्यक्त्योः समूहालम्बने तथाप्रयोगप्रसङ्गादिति जात्या सह व्यक्तिमवगाहते बुद्धिरित्यत्वावगाहतेविषयताफलकप्रतियोगित्वव्यापारोऽर्थ: तीयाहितीययोः कर्मत्वलक्षमाधेयत्वमर्थ: तिङ आश्रयत्वमर्थः प्रयोजकसामग्रीषटकसामग्रीप्रयोजात्त्वं सहार्थः प्रधानक्रियाक- बुद्धेर्गणक्रियायामपि कट त्वेनान्वयः एवं बुद्धिकटं कजातित्तिविषयताप्रतियोगित्वप्रयोजक सामग्रीघटकसामग्रौप्रयोज्यस्य व्यक्तित्तिविषयताप्रतियोगित्वस्याश्रयो बुद्धिरित्यन्वयबोधः । जातिविषयकज्ञानसामग्यव जातिविषयत्वप्रतियोगित्वप्रयोजिका एवं व्यक्तिविषयकजानसामग्य व व्यक्ति विषयत्वप्रतियोगित्वप्रयोजिके
Aho! Shrutgyanam