________________
तृतीयाविभक्तिविचारः। कालिकत्वे शक्तिः स्लप्तेति वाच्यम् । गर्जितेन सह वष्टिः श्यामाक मञ्जरौभिः सह कङ्गमञ्जरीत्यत्र सहस्य समानकालिकत्वार्थत्वं विनाऽवयस्य दुरुपपादत्वादिति एवं यत्र भिन्नकत कयोः क्रिययोरेशव्यक्तिकर्मकत्वं न सम्भवति योग्यताविरहात् तत्रैकरूपेण नानाव्यक्तीनां कमत्वं यथा पुत्रेण सहोदनं भुते इत्यत्व पुत्रकर्तृ कपितकत कयोभैजनयोरेकोदनव्यतिकर्मकत्वं न सम्भवति ओदनत्वेन नानौदनानामेव तब कर्मत्वमिति भिन्नरूपण नानारूपकर्मत्वसंभवेऽपि पृथुकं पुत्र ओदनं पितरि भुञ्जाने पुत्रेण सह पृथकमोदनं तदुभयं वा भुङ्क्ते इति न । प्रयोगः दूत्येकरूपेणेत्युक्तम् । एवं पुत्रेण सह भुङ्क्ते इत्यत्र सहार्थः समानकालिकत्वं सामानाधिकरण्यस्वरूपं समानदेशत्वं चोभयस्मिन्नेव सहाथै भोजनस्थ विशेषणतथा विशेष्यतया चान्वय: विशेषणे भोजने पुत्रकत कस्यान्वयस्तेन विभिन्ने काले देशे च कालान्तरणकगृहे एककाले गृहान्तरे च भोक्तरि पुचे पितरि वा न तथा प्रयोगः । एवं पतितैः सह न भुञ्जौतेत्यत्र योककालावच्छेदेनैकगृहे पतितापतितयो जने पतितभोजनमपतितं न दूषयति तदैकपात्र - कपत्यधिकरण कत्वस्वरूपं समानदेशत्वं प्रकृते वोध्यमिति पङ्क्तिस्तु परत्वविशेषापरत्वविश षनिरूपकसजातौयाधिकरणं देश: संयोगघटितः परम्परया घटकेन खल्पेन स्वल्पतमेन संयोगेनाभिव्यङ्ग्यपरत्वविशेषोऽपरत्वविशेषः यदि च पुरुषाकृतिकाष्ठनिवेशेऽपि पतिव्यवहारस्तदा साजात्यं समानाकारतया वोध्यमिति एवं पुत्रण
Aho! Shrutgyanam