________________
विभक्त्यर्थनिर्णये।
રર. छति ग्रामान्तरं च पुचे पुत्रेण सह ग्रामं गच्छतौति न प्रयोगः अत एव पुत्रेण सह गां लभत इत्यत्र एकस्यामेव गवि पितुः पुत्रस्य च खत्वं प्रतीयते एवं हिरण्येन सह गां पुत्रेण सह लभते पितेत्यत्र सहार्थहयथार्थबोध: तत्र हिरण्यकर्मकलाभसमानकालिकगोकर्मक लाभः हितौयसहाथै विशेषणतया विशेष्यतया वाऽन्वेति तत्र पुत्वकर्तकत्वं हिरण्यलाभे प्रथमसहार्थस्य विशेषणे विशेष्ये गोलाभे चाऽन्वेति द्वितीयसहार्थस्य विशेष्ये गोलाभे विशेष्यतावच्छेदकांशे हिरण्यलाभे च पितकर्तताकत्वमन्वेति व्युत्पत्तिवैचित्त्यात् । ननु हिरण्येन सहेत्यत्र सहाथकर्मत्वं तदन्वयिनिरूपितत्वं तृतीयाऽर्थः पुत्रेण सहेत्यत्र सहार्थः कतत्वं तच्चाधेयत्वं तदन्वयिनिरूपितत्वमेव ततौयाऽर्थः सूत्रेणापि कर्मत्वकत त्वादियोगे तुतीयाऽनुशिष्यते अप्रधाने इति प्रकृत्यर्थस्य तथात्वं सूचयति एवं लाभे हिरण्यकर्मत्वगोकर्मत्वपुत्रकर्तत्वानामन्वयः तथा च पुत्रकत ताकहिरण्यकर्मताकगोकर्मता कलाभका पितेति शाब्दवोध: एतावता सर्वसामञ्जस्ये सहस्य समान कालिकत्वादी शक्तिन कलप्यते मानाभावात् न वा धात्वर्थस्य सहाथै विशेषणतया विशेष्यतया चान्वयः व्यत्पत्त्यन्तरकल्पनागौरवादिति चेन्न सहस्य कर्मत्वादिशक्तिकल्पनायां छत्रेण सहोपानही दधातीत्यकम्यां धारणक्रियायामुपानच्छत्रयोः कर्मत्वासम्भवेनानन्वयापत्तेः पुत्रेण सहागच्छतौत्यत्र पितापुत्रकत त्वयोरेकत्वासम्भवेनानन्वयात्तेश्च तस्मात्सहस्य समानकालिकत्वशक्तः क्लप्ततया व्युत्पत्त्यन्तरकल्पनं न न्याय्यं न च क समान
Aho! Shrutgyanam