________________
(૨૨૮
तृतीयाविभक्तिविचारः। जोन प्रथमान्तार्थे पितर्यन्वयस्त चैवागतशब्दार्थस्यागमनकतरभेदनागच्छतौति तिङन्तार्थ श्रागमनकट त्वस्य यथा योगमन्वयः । न चैवं सहशब्दार्थान्वया देवागमनलाभे आगत श्रागच्छतौतिशब्दप्रयोगो व्यर्थ इति वाच्यम् । तत्तप्रत्ययान्तधातुसमभिव्याहारण व सहशब्दस्य क्रियातहिशिष्टोपस्थापकत्वात् । एवं तृतीयार्थ: कट त्वं समानकालित्वविशेषणीभूतधात्वर्थे सहाथैकदेशेऽन्वेति सहशब्दस्य निपातत्वात्तदर्थस्य भेदान्वयो नामार्थेऽपि न विरुद्धः न च यशसा सह मृच्छतोह शत्रुरित्यत्र तिङन्तेन मोहकर्ट त्वस्योपस्थापनात् सहशब्देन मोहसमान कालिकमोहाभिधाने मोहे यश:कर्ट कत्वबाधादन्वयानुपपत्तिरिति वाच्यम् । तिर्थान्वितमोहोपस्थितावपि मूछतियोगे सहशब्दो हि पुत्रैः सह मूर्च्छति शत्रुरित्यत्र मोहसमानकालिकमोह: यशसा सह मूछति श्रीरित्यत्र दिसमानकालिकवृद्धिः रिपुणा सह मृच्छति यश इत्यत्र मोहसमानकालिकवृद्धिः प्रकृते वृद्धिसमानकालिकमोह एते सहार्थास्तथा च सहाथै कदेशे वृद्धौ यश:कट कत्वस्याबाधनात् नान्वयानुपपत्तिरिति वदन्ति । तन्न विचारसहम् । सहशब्दस्य समानकालिकत्वशक्त्यैव निर्वाहे धातुभेदेन तदर्थभेदेन तत्तत्प्रत्ययभेदेनानन्तशक्तिकल्पनाया अन्याय्यत्वात् यच धातो नार्थस्तव समानकालिकात्वे विशेषणतया विशेष्यतया चान्वये योग्यता तन्त्रमिति वच्यते । यत्र च न नानार्थः शब्दः तृतीयाभिन्नकृतिस्तत्र तौयार्थभिन्नकारकान्त्रिता नामार्थव्यक्तिरेकैव कारकहारा क्रियान्वयिनौ तेन पितरि नन्दिग्राम ग
Aho! Shrutgyanam