________________
२०७
विभक्त्यर्थनिर्णये । त्यत्र दिवसाभिव्यापक भवत्कत कमतौतयुद्धमिति प्रथमबोध: विजयफलकं तथाविधयुद्धमिति वैयचनिकोबोध इत्यालङ्कारिका: । तन्न सुन्दरं तव शत्रुविममयुद्ध न तु दिवसेनेत्यवान्वयवोधानुपपत्तेः फलानुपहितक्रियामात्वस्य धात्वर्थत्वे युद्धे दिवसादिव्यापकत्वशवकर्तृकत्वयोरवगमेन तदेकतरस्यापि निषेधप्रतीतेरसम्मवात् तस्माल्कालादिशब्दोत्तरतृतीयाः समभिव्याहार फलोपहितक्रियायां धातुाक्षणिक इति न तु दिवसेनेत्यत्र विजयफल कयुद्धं धात्वर्थः तथा च विजयफलकदिवसाभिव्यापकयुवे शत्रुकत कत्वाभावस्य शत्रौ तथाविधयुद्धकत त्वाभोवस्य वा प्रतीतिसम्भवान्निषेधप्रतीत्युपपतिः दिवसोभिव्यापकयुद्धे शत्रकत कत्वप्रतीते: शत्रौ तथाविधयुद्धकतत्वप्रतोते वा विरोधाभावात् घटवान् नौलघटाभाववानिति वदिति पदवाक्यरत्नाकर गुरुचरणाः । व इति कारकतृतीयार्थनिर्णयः ।
नामार्थान्वयिनस्तुतौयार्था अकारकतया संजायन्ते तत्र नानार्थिकां तृतीयां ज्ञापयति । "प्रकृत्यादिग्य उपसंख्यानमिति वोर्तिकं प्रकृत्या चावित्यत्र सुखजनकस्य साक्षात्कारस्य ज्ञानसामान्यस्थ वा विषयेणा धर्मेण विशिष्टश्चारुपदार्थ: चारुपोथा अभिरामहृद्यसुन्दरमञ्जलादयः । मनसो ऽभिराम इत्यत्र षष्यर्थो जन्यत्वंतथाविधे साक्षात्कार जानसामान्ये वाऽन्वेति मनोऽभिराम इत्यत्राभिरामशब्दस्य सुखजनकमानसविषयधर्मविशिष्टे लक्षणा मनःपदं तात्पर्यग्राहकम् । प्रतिपदार्थस्तु स्वाश्रयनिष्ठात्यन्ताभावप्रतियोगितानवच्छेदकधर्म
Aho! Shrutgyanam